SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ है। १.२.१४०.] षष्ठः समः। १०७ अवश्यमम्ये । भत्र “कृत्ये" [१३८] इत्यादिना मस्य लुक् । सततम् संतत । सहित संहिते । इत्यत्र "सम" [१३९] इत्यादिना वा मस्स लुक। गन्तुमनसि । प्रणन्तुकामः । समनाः । सकामः । इत्यत्र "तुमच" [१४०] इत्यादिना मस्स लुक् ॥ सैन्यान्तरे मांसपचन्य आशु मांस्पाकमौज्झन्मियमांसपाकाः । द्रष्टुं द्विषन्मांस्पचनप्रतापं समागतं दक्षिणतारतस्तम् ।। ९८ ॥ _९८. सैन्यान्तरे कुमारसैन्यादन्यस्मिन्मूलगजसैन्ये वर्तमाना मांसपचन्यो मांसपाचिकाः प्रियमांसपाका अपि । अपिज्ञेयः। आशु मांस्पार्क मांसपचनमौज्झन्नत्यजन् । किं कर्तुम् । दक्षिणतारतो दक्षिणस्या दिशो दक्षिणस्य देशस्य वा तीरात्समागतं तं कुमारं द्रष्टुम् । यतो द्विषतां मांस्पचनो मांसस्य संतापनः प्रतापो यस्य तं शत्रुजयेनात्यद्भुतप्रतापमित्यर्थः । अथ च यो हि मांस्पचनप्रतापो यस्य प्रतापोपि मांस्पचनस्तं देशान्तरादागवं समानधर्मातिशयेनोत्पादितात्याश्चर्यत्वाद्रष्टुं प्रियमांसपाका अपि मांसपचन्यो मांस्पाकमाशून्झन्तीत्युक्तिलेशः ॥ सहानसो दक्षिणतीरराजद्रोः पातनेसौ सपिशाचवात्या । सौजाश्रुचुम्बे सरसादृष्टया वर्षात्समासान्नु नृपेण दृष्ट्वा ॥१९॥ ___ ९९. असौ कुमारो नृपेण चुचुम्बे । किं कृत्वा । सह रसेन सरसा दूर्वा तद्वदाः स्निग्धा या दृष्टिस्तया दृष्ट्वा । उत्प्रेक्ष्यते । समासाद्वर्षानु गम्बपबपेक्षया पञ्चमी । मासाधिक संवत्सरमनिकम्येवः ।। १५ सी दोः पिताने. १५ बी सी गरी हितेस'.२ श्री चौ. ए सी पनप्र. ४ ए सी माविध.५ एसीडी पेक्ष्यया.६ पसी भी। सामाषि.७५ सी "तिकाम्ये. -
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy