SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पृष्ठ ४६" ४८२ षष्ठः सर्गः ४४३-५१४ विषयः मूलगजस्य चामुण्डराजाभिधपुत्रावाप्तिः । चातुण्डराजस्य वर्णनम् । उपायनीकृतं कुलक्षणगज प्रेक्ष्य लाटस्य शासनाय मूलराज-चामुण्डराजयोः श्वभ्रवतीतटे गमनम् । युद्ववर्णनम् । लाटहननम् । चामुण्डराजस्य राज्याभिषेकः । मूलराजस्य स्वर्गगमनम् । सप्तमः सर्गः ५१५-५८२ चामुण्डराजस्य बल्लभराज-दुर्लभराज-नागराजाभिधानां पुत्राणामवाप्तिः । वल्लभराजस्य मालव्यदेशाधिपतेरुच्छितये प्रस्थानम् । शीतलिकाख्यरोगपीडितस्य वल्लभराजस्य स्वर्गगमनम् । चामुण्डराजस्य पुत्रशोकः । द्वितीयं पुत्रं दुर्लभराजं राज्ये न्यस्य नर्मदायां शुक्लतीर्थ चामुण्डराजस्य तपश्चरणम् । दुर्लभराजस्य महेन्द्रस्वसुर्दुर्लभदेव्याः स्वयंवराय गमनम् विवाहोत्सववर्णनम् च । नागराजाय च लक्ष्मीनाम्न्याः स्वसुर्महेन्द्रकृतं प्रदानम् । युद्धाय संनद्धान्नृपान्हत्वा दुर्लभराजस्य स्वपुरीप्रापणम् । अष्टमः सर्गः ५८३-६६४ नागराजस्य भीमराजाभिधः सूनुरभूत् । भीमराजस्य राज्याभिषेकः । भीमराज प्रति चरभाषणम् । सिन्धुपते ईम्मकस्य भीमराजस्य च युद्धम् । हम्मुकपराजय.। ५३९ ५४२ ५४४ ५४८ ५७० ५८१ ५८३ ५९७ ६५७ ६६३
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy