SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ । १२६ १२९ १६७ वि....ष....या....नु....क....म प्रथमः सर्गः १-१२५ । विषयः मङ्गलाचरणम । चौलुक्यवंशाय आशीर्वचनम् । अणहिलपुरपत्तनवर्णनम् । मूलराजघर्णनम् । द्वितीयः सर्गः १२६-२०८ मूलराजस्य स्वप्ने शम्भुकृतोपदेश. । यन्दितं प्रभातवर्णनम् । पारिपुशासनाय मूलराज प्रति मन्त्रिकृतं प्रोत्साहनम् । तृतीयः सर्गः २०९-२९७ शरत्कालवर्णनम् । मूलराजस्य यात्रापक्रमवर्णनम् । मूलराजस्य प्रस्थानम् । जम्यूमाल्यां सरिति सन्य निवासवर्णनम् । चतुर्थः सर्गः २९८-३६२ मृलराज प्रति ग्राघारिदृतभाषणम् । तं प्रति मूलगजस्य प्रत्युक्तिः । मुलगाविसृष्टस्य घूतस्य प्राधारिं प्रति सन्देशकथनम् । प्राधारेः रणाय प्रस्थानम् । प्रस्थितस्यारिदर्शनम । अरिन्ययमत्य माग दवायतनादिमन गुर्थती प्राधारेजम्यूमाल्यां प्रापणम् । पञ्चमः सर्गः ३६३-४४२ যাবে । ५ वाली.स्थ भार्यानिक्षितस्य प्राद्वारेमचिनम् । गुलरास्थि स्थपुरगमनम् । २०९ २४२ २७६ २९८ ३२६ ३३७ ३४५ ४३२ ४४१
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy