SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ६७८ ६९७ ६९९ ७०० ७०१ ७०१ ૭૨ ७०२ ४४ नवमः सर्गः ६६५-७५२ विषयः भीमराजस्य चदिदेशं प्रति गमनम् । चंदीशप्रेषितस्य दृतस्य भाषणम् । चंदीशसंमानितस्य भीमनृपस्य स्वपुर आगमनम् । भीमनृपतेः क्षेमराज-कर्ण गजनानोः पुत्रयोरवाप्तिः । समगजस्य देवप्रसादाभिधः पुत्रोऽभूत् । कर्णराजस्य राज्याभिपेकः । भीमराजस्य स्वर्गगमनम् । क्षमराजः सरस्वतीनदीवर्तिदधिस्थलीसमीपस्थमण्डकश्वराख्यपुण्यक्षेत्रे तपश्चचार । तलवार्थ गताय देवप्रसादाय कर्णो दधिस्थली ददौ । जयवंशीसुताया मयणल्लायाः कर्णस्य च विवाहः । दशमः सर्गः ७५३-८१५ मन्तानरहितत्वन दुःखितस्य कर्णस्य लक्ष्मीदघताभवनगमनम् । न च बहनि दिनानि लक्ष्मीदेवतोपास्तिः । अपतुं वर्णनम् । तर फणविलोभनार्थमप्सरसा संप्राप्तिः । यणस्याचलचित्तत्वेन भन्ममनोरथानामप्सरसा विमानंगमनम् । ततः फास्यचिदुनपुरपस्य फर्णभक्षणार्थमागमनम् । मनाप्यचलबित कर्ण लक्ष्मीप्रसादः । ५ मा दक्ष्मीम्नुतिः । पृधमाहिरूपं यरं दत्वा लम्यास्तिरोभवनम् । प.सस्य स्थसदनप्राप्तिः । ७४९ ७५४ ७५९ ૭૬૨ ७७३ ७८७ ७८८ ७९७ ८९९
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy