SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ भRESSES वाल्येऽप्यधीतगुरुलक्षणशब्दशास्त्रः, योऽभूत्तरां रुचिरकाव्यकलाप्रदक्षः । व्याख्यानदेशनकलाकमलानिधानं, भक्त्या० ॥८॥ मैत्रीप्रपूर्णकरुणाकुलचित्तदेशे, येषां सदोल्लसति सद्गुणिपु प्रमोदः । माध्यस्थ्यमेव च विपक्षजने दधानम् , भक्त्या० ॥९॥ आराधयच्च विधिना शुभसंयम यः, वर्षाष्टकैरनुदिनं सुकृतोदयश्रीः । एकोनविंशतिशताधिकपण्णवत्या मस्तं गतो 'जनक' इत्यभिधानसूर्यः ॥१०॥ यस्मादवापि मयका शुभसार्वदीक्षा, तस्मिन् गुरौ विशदभाव विनीत चित्तः । तत्पादपद्मयुगयोभ्रंमरायमाणः, संस्तोम्यहं मुनिशिशुर्विजयारविन्दः ॥११॥ हंसप्रकाश भविकाव्जसरोविकाशे, हंसप्रकाश सुखसन्ततिसृष्टिकायें । हंसप्रकाश जडजीवपयोऽम्वुभेदे, हंसप्रकाश सुगुरो भव मुक्तिदस्त्वम् ॥१२॥ स्तुतो द्वादशश्लोकै-दिशभावनाभिर्योतकल्मषः । द्वादशधा तपोनिष्ठः द्वादशात्मा गुरुर्जयतात् ॥ १ अत्र हसशब्दस्य सूर्य-ब्रह्मा-हंसपक्षी-परमात्मेत्यर्थ (A) औपम्येन गुरोः सम्बोधनम् ॥ h&me-he-hСЭЛСЭЭМСЭЖC5 जEEEEEEEEECH
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy