SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ [है. ३.१.११५.] पञ्चमः सर्गः। तौ चौलुक्यः कुमारप्रवजिताशापदुःसहैः॥ कुमारश्रमणाशीलतीक्ष्णैर्वाणैः स्म कन्तति ।। ९६ ॥ ९६. चौलुक्यो मूलराजस्तौ शङ्क बाणैः कृन्तति स्माच्छिनत् । किंभूतैः । कुमारश्रमणाशीलतीक्ष्णैरपरिणीतभिक्षुकीव्रतवनिशितैः । कुमारश्रेमणाया ह्याजन्मब्रह्मचारिणीत्वेन सर्वदाप्यक्षतत्वाच्छीलमत्यन्तं तीक्ष्णं स्यात् । अत एव कुमारप्रव्रजिताशापदुःसहै: कुमारप्रव्रजिताक्रोशवदेसहोः । कुमारप्रव्रजिताया हावालकालागतस्थत्वेन महाप्रभावत्वाच्छापोतिदुःसहः स्यात् ।। कुमारभमणा । कुमारप्रनजिता । इत्यत्र "कुमारः" [१५] इत्यादिना कर्मधारयः॥ मयूरव्यंसकच्छात्रत्यंसको नु घियाय तौ। पतभी रेजतुः प्लक्षन्यग्रोधाविव पत्रिभिः ॥ ९७ ॥ ९७. अथ तौ नृपो पतद्भिः पत्रिभिः शरैः कृत्वा रेजतुर्यथा पक्षन्यग्रोधी पतद्भिः पत्रिभिः पक्षिभी राजतः । पक्षो वृक्षभेदः । किभूतौ तौ । धिया कृत्वा मयूरव्यंसकच्छात्रव्यंसकौ नु बाह्यविकारादर्शनेन रम्याकारदेहनेपथ्यत्वान्मयूर इव मयूरः । व्यंसयति छलयति चेतसा व्यंसकः । एवं विनयादिदर्शनेनच्छात्र इवच्छात्रः । व्यंसकः पूर्ववत् । कर्मधारयगर्ने द्वन्द्व । वाविव । अन्योन्यं परामवार्थमत्यन्त छलकबुद्धी इत्यर्थः ॥ १एसी कृतन्तस्मा . २ सी प्रणा'. ३ ए सी दशः । ४ ए सी सह स्या'. ५ ए सी त्रिमि ५. ६ सी °ि ७ सी तिचे. ८ए सी ने तन्छा'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy