SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ याप्रयमहाकाव्ये [मूराजः ४१४ ग्राहारिर्युववलिनोभूद्भालवलिभिः कुधा । भोज्यतिक्तं नु भुञ्जानस्तुल्यसा दृशौ दधत् ॥ ९४ ॥ ९४. पाहारि: झुधा ये भालवलयो ललाटरेखास्तैः कृत्वा युवैवलिनो युवा सन्वलियुक्तो वृद्धोभूत् । कीदृक् । साने क्रुधाश्रुयुते तुल्ये च ते साने च तुल्यसाने दृशौ दधत् । भोज्यतिक्तं भुजानो नु विकं फटु तीक्ष्णरसमपि कटुत्वात्तिक्तशब्देनोच्यते । भोज्यं च तत्तिकं च भाज्यविक्तं नीक्ष्णं त्रिकटुकादि तद्भु सान इव । त्रिकटुकादि भुजानस्याक्षिणी साझे भवतः ॥ दोया सदृशपीनाभ्यां भोज्यमनं नु लीलया। स गृहीत्वायसौ शङ्क तुल्यौ साविवाक्षिपत् ॥ ९५ ॥ ९५. स पाहारिरायसौ लोहमयो शत शर्वले मूलराजाभिमुखमक्षिपत् । किं कृत्वा । सदृशपीनाभ्यां तुल्यपीवराभ्यां दोभ्यां कृत्वा भोज्यमन्नं नु कवलमिव लीलयातिवलिष्ठत्वादनायासेन गृहीत्वा । फिभूतौ । तुल्यौ मिथः सदृशो साविव कृष्णत्वाद्रीप्मत्वाब भुजगाविव ॥ - युपसल तिः । युवपलितः । युवजरन् । युववलिनः । इत्यत्र "युवाखलति" [१६] इत्यादिना कर्मधारयः ॥ भोज्यतिक्तम् । तुल्यसासे । सरक्षपीनाम्याम् । इत्पत्र “कृत्य" [१५] इत्यादिना कर्मधारयः ॥ अजात्येति किम् । भोज्यमबम् । तुल्यो सौ ॥ - - १ ए सी हरि मु. २५ सी डी रेपास्त:. ३ बी वल, ४ ए सी एन डी "स. नु मु. ५ सी भरेद ॥ ६ सी रोमामी. ७ ती 'ससित । युवजयराटि. ८ ए सी एवज .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy