SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ याअयमहाकाव्ये [मबाजा तो स्निग्धं वाक्त्वचं पीठच्छत्रोपानहमुदहन् । घवखदिरपलाशान्भविश्यैशिष्ट नारदः ॥९८ ॥ ९८. नारदः कलिकारकर्षिः शेखापातभयावखदिरपलाशांस्त. उभेदान्प्रविश्य तो नृपावैक्षिष्ट ।कीहक् । स्निग्धमरुक्षं वाक्त्वचं वचनमगच्छविं च पीठच्छत्रोपानहं मुनित्वाद्सीछत्रिकापादुकाश्चोदहन्धारयन् ॥ मयूरग्यसकच्छावग्यसको "मयूर" [११६] इत्यादिना निपात्यौ ॥ प्लान्यग्रोधौ । वाकवचम् । धवस्खदिरपलाशान् । पीठग्छनोपानहम् । इत्पत्र "चा" [10] इत्यादिना इन्दुः ॥ अयोत्क्षिप्य सुचौ वक्रे कुटिले दंष्ट्रिके रुषा । पृथुभीमे दृशौ दैत्यो महाभीमे भुजे दधत् ।। ९९ ॥ तुल्यो हरीणामुत्पत्त्याध्यास्त चौलुक्यदन्तिनम् । शस्वीखड्गी वहन्मातृमातारो कीर्तियुद्धयोः ॥ १०० ॥ ९९,१००. अथानन्तरं दैत्यो प्राहारिरुत्पत्योत्प्लत्य चौलुक्यदन्तिनमध्यास्त मूलराजवधायारोहत् । किं कृत्वा । रुपा कोपेन कु. टिला च वक्रा च वके भ्रूव भ्रश्च ध्रुवौ नयनोर्ध्वरोमपद्धती सदिक्षप्योत्पाट्य । तथा कीहक्सन् । दधद्धारयन् । के के इत्याह । रुपा वा च कुटिला र कुटिले । दंष्ट्रिका च दंष्ट्रिका च दंष्ट्रिके इमभुणी । १ ए सी को पके. एसी पिक... २ बी वरूपा'. ३ ए सी शरव २ अ. ५सी भी स. . ४ ए सी
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy