SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ फक ॥शा RECEDEKEE गुरु बर्याणां जनकविजयपूज्यानां 9 स्तुतिः ॐ सम्यक् श्रुताब्धितरणीनिभवाग्विधान, * चारित्रपालनविधौ सततावधानम् । श्रद्धा-धृति-स्मृतिगुणाश्रयणैः प्रधानं, भवत्या स्तुवे गुरुवरं जनकाभिधानम् यजन्मभूर्मनफराभिधसन्निवेशः ।। # श्री कच्छवागडधरासुकृतप्रवेशः । श्री कर्मसिंह कुलदीपमनूनमानं, भक्त्या० ॥२॥ माता च यस्य यमुना यमुनानदीव, श्यामा न नैव सजडा जनकस्य पुत्री। श्रीशङ्करं च यमसूत सुपुण्यवन्तं, भक्त्या० ॥३॥ जातश्च शून्य-मुनि-तत्त्व-शशाङ्क वर्षे, यस्याभिधा कृतवती मुरजीति माता। लोकैस्तु 'मोहन' इति प्रविकीर्त्यमानं, भक्त्या० ॥४॥ लब्ध्वापि जन्म जनकोजगति स्वपुण्यैः, पित्रोमनोरथसमं ववृधे स चालः । प्राग्जन्मसाधितकलाः सकलाः श्रयन्तम् , भक्त्या० ॥५॥
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy