SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ है.१.१.१४.] पक्षमः सर्गः। - दोलममिथ्याकेत्य शत्रुवधेन सत्यीकृत्यात एव खलान् गेहेशूरेणामुना रणे न किंचिमिष्पाचन इत्यसत्यभाषिणः पिशुनान्मिथ्या कृत्वा । तथा कीर्ति अयोत्यं यशो हस्तकृत्य मायाँ कृत्वा ॥ पाणौकृत्य रिपोर्लक्ष्मी प्राध्वंकृत्यापरः परम् । खाम्याज्ञां जीविकाकृत्योपनिषत्कृत्य चाययौ ॥ २८ ॥ २८. अपरो दैत्य आययौ स्वामिसमीपमागतः । किं कृत्वा । परं शत्रु प्राध्वंकृत्य बन्धनेनानुकूलं कृत्वा बद्धा वा । तथा रिपोर्लक्ष्मी हस्त्यश्वादिकां पाणौकृत्य भायों कृत्वा गृहीत्वेत्यर्थः । तथा स्वाम्याज्ञां जीविकाकृत्य जीविकामिव कृत्वा यथा जीवनोपायः सर्वादरेण क्रियते सया कृत्वेत्यर्थः । उपनिषत्कृत्य चोपनिषदमिव कृत्वा च । यथा रहस्य सर्वादरेण पाल्यते तथा पालयित्वेत्यर्थः॥ मतिरोभूय । इत्यत्र "तिरोन्तों " [९] इति गतिः प्राक ॥ तिरस्कृत्य निरः कृत्वा । इत्यत्र “कृगो न वा"[१०] इति वा गतिः प्राक। मध्येकृस्य मध्ये कृत्वा । पदेकृत्य पदे कृत्वा । निवचनेकृत्य निवचने कृत्वा । मनसिकृत्य मनसि कस्वा । उरसिकृत्य उरसि कृत्वा । इत्यत्र "मध्ये पदे" [१] इत्यादिना वा गतिः प्राक ।। उपाजेकृत्य उपाजे कृत्वा । भन्बाजेकृत्य अन्वाजे कृत्वा । इत्यत्र "उपाजेन्वाजे" [१२] इति वा गतिः प्राक ।। मधिकृत्य अघि कृत्वा । इत्यत्र "साम्येषि." [१३] इति वा गतिः प्राक ॥ साक्षात्कृत्य साक्षात्कृत्वा । अमिथ्याकृत्य मिथ्या कृत्वा । इत्यत्र "साक्षाद्" [११] इत्यादिना वा गतिः प्राक॥ १बील म. २ ही कृत्या'. ३ बीरी निष्पप. ४ ए सी णः. पशु. सीणः पशुमान्मि'. ५ ए सी डी क्षादिना.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy