SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३७६ ध्याश्रयमहाकाव्ये [मूलराजः] च । यशो रिपुजयोत्थकीर्ति मनसि कृत्वा च । जयमुरासकृत्य च चित्ते कृत्वा च । चः सर्वत्र क्त्वान्तेषु योज्य ॥ खकानुरसि कृत्वान्य उपाजेकृत्य सादिनः। पत्तीनुपाजकृत्वान्दोजे कृखभानयुध्यत ॥ २५ ॥ २५. अन्यो दैत्यनृपोयुध्यत । किं कृत्वा । स्वकाज्ञातीनुरसि कृत्वा स्वहृदयाने कृत्वा । तथा सादिन उपाजेकृत्य । पत्तीमुपाजे कृत्वा। इभानन्वाजे कृत्वा । दुर्बलानां भग्नानां वाश्वारोहपदातिहस्तिनां बलाधानं कृत्वा ।। अन्वाजेकृत्य पुत्रं वे पदे कोप्यधिकृत्य च । सैन्ये स्वमधि कृत्वाभात्साक्षात्कृत्यास्त्रदेवताः ॥ २६ ॥ १६. कोपि दैत्यनृपोभाद्दिदीपे । किं कृत्वा । पुत्रमन्वाजेकृत्य दुर्वलस्य भग्नस्य वा बलाधानं कृत्वा । तथों व आत्मीये पदे राज्येधिकृत्य च स्वामिनं कृत्वा च । तथा सैन्ये स्वमात्मानमधि कृत्वा स्वामीकृत्य । तथास्त्रदेवताः शस्त्राधिष्ठायिका दुर्गाद्याः साक्षात्कृत्य च पूजावलिमन्त्रस्मरणादिना प्रत्यक्षीकृत्य ॥ साक्षात्कृत्वासिकृत्यां स्वममिथ्याकृत्य दोर्बलम् । मिथ्या कृता खलान्कीति हस्तकृत्यापरोनदत् ॥२७॥ २७. अपरो दैत्योनदज्जगर्ज । किं कृत्वा । असिरेवारिमृत्युहे. तुत्वात्कृत्या मारिदेवता तां साक्षात्कृत्वा प्रत्यक्षीकृत्य । तथा स्वमात्मीयं १ ए बी सी डी कृत्यमा'. १ ए सी कीर्ति म. २ बी सर्वः क्त्वा. ३ ए बी सी डी 'कल । दु. ४एसीडी रोपप. ५एसी था ये आ.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy