SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३७८ व्याश्रयमहाकाव्ये [मूसराजः हस्तकृत्य । पाणौकृत्य । इत्यत्र "नित्यं" [१५] इत्यादिना गतिः प्राय ॥ प्राध्वंकृत्य । इत्यत्र "प्राध्वं बन्धे" [१६] इति गतिः प्राय ॥ जीविकांकृत्य । उपनिषत्कृत्य । इत्यत्र "जीविका" [१५] इत्यादिना गतिः प्राक ॥ समासे नाम नाम्नेव शस्त्रं शस्त्रेण युध्यथ । ऐकार्ययोजि विस्पष्टपटुभिर्गुजरै टैः ॥ २९ ॥ २. अथैवं दैत्यैर्युद्धस्य प्रारम्भानन्तरं युधि रणे समासे मिथः संघन्धेसत्यैकायें। निमित्तसप्तम्यन्त्र । विजयलक्षणेककार्येण हेतुना विस्पष्टप. टुभि: प्रकटं शस्त्रविद्यानिपुणैर्गुर्जरै टैः शस्त्रं खङ्गादि शस्त्रेणारिप्रहरणेन सहायोजि मीलितम् । यथैकार्थे सामानाधिकरण्ये सति यः समास ऐकपद्यं तस्मिन्नाम नाना सह विस्पष्टपटुभिः प्रकदं शब्दविद्याचतुरैयोज्यते ॥ समासे नाम नान्नैकार्थे इत्युपमया "नाम नाम्ना" [१८] इत्यादि समार्ससंज्ञासूत्रं ज्ञापितम् । लक्षणं चेदमधिकारश्च । तेन बहुव्रीह्मादिविशेषसंज्ञाभावे यत्रैकार्थता दृश्यते तत्रानेनैव समाससंज्ञा स्यात् । यथा विस्पष्टपटुभिरित्यत्र गुणविशेषणस्य गुणवचनेन समासः ॥ त्रिदशारिषु ते द्विवानासन्नत्रानदुरषान् । अधिकाष्टानध्यर्धषान्युगपद्वषुः शरान् ॥ ३० ॥ ३०. ते गूर्जरभटाखिदशारिषु त्रिर्दश त्रिदशा देवाः "प्रमाणीसंल्याहुः" [७.३.१२८.] इति । त्रिंशदेता देवतात्रयस्त्रिंशदेता देवतावि १सी इतत्र. २ बी कृत्त । ६. ३ ए सी कालत्र उ. ४ बीत्कृत ।, ५ ए सी त्यैक्याथें । नि'. ६ डी यत्समा'. ७ सी डी मासे २. ८ ए सी डी ससूत्रं सं. ९ वी विशिष्ट. १० एसी त्रिदश त्रिर्दशा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy