SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ - [है• २.४.६०. चतुर्थः सर्गः। ३४५ बासीफल्या । इत्यत्र "भसंभमा" [५७] इत्यादिना डीः ॥ समादिप्रतिपेधः किम् । संफलाम् । भनाफलया । अजिनफला । एकफेले ॥ एकाने च्छन्त्येके । पाणफलाः । पिण्डफला ॥ दर्भमूली । इत्यत्र "अनमो मूलात्" [५८] इति लीः । अनज इति किम् । ममूला:॥ प्रष्ठीगोपालिकाकुसीदायीकुसितायीहदृषाकपायीम् । गृधर्मेने न तान्यरिष्टान्यग्नायीपूतक्रताय्यरिः सः ॥ ७१ ॥ ७१. स ग्राहारियॊर्मदात्तानि पूर्वोक्तान्यरिष्टान्यशुभसूचकानुत्पातान्न मेनेवज्ञातवान् । कोहक । प्रष्टोग्रग ऋषिर्वा तस्य भार्या प्रष्टी। गोपालको वल्लव ऋषि; तस्य भार्या गोपालिका । कुसीदकुसितौ ऋषी तयोर्भार्ये कुसीदायी कुसितायी च द्वन्द्वे ता हरति शीलभ्रंशार्थमपहेरति यः सः । तथा वृषाकपायीं वृषाकविष्णोर्भार्या लक्ष्मी गृघ्नरिच्छुः । तथाग्नेर्भार्यानायी स्वाहा पूतक्रतोत्विजो भार्या पूतकतायी द्वन्दे तयोररिः ।। प्रष्ठी । इत्यत्र "पवाद" [५९] इत्यादिना कीः ॥ अपालकान्तादिति किम् । गोपालिका ॥ पूततायी। वृषाकपायीम् । अनापी । कुसितायी । कुसीदायी । इत्यत्र "पूतक्रतु" [२०] इत्यादिना कोरेशान्तादेवाः ॥ १बी पृष्ठी'. १ एसी डी फला । ३. २ ए सी फले । ए'. ३ ए सी दानि. ४९ सी मेदेव. ५ ए सी क । पृष्ठों. ६ ए सी र्या पृष्ठी ।. ७ एसी भूशा. मी अंसार्थ. ९५ सी इति, १० ए सी ष्णो मार्यो. ११५सी थी। म. १२ वी भायी।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy