SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ १४४ व्याश्रयमहाकाव्ये [मूलराजः] प्लवगी। वृपलीः । इत्यत्र "जाते." [५४] इत्यादिना डीः ॥ जातेरिति किम् । एताजलाः । अयान्तति किन् । क्षत्रियाः ॥ नित्यत्रीवर्जनं किम् । यूकाः ॥ शूद्रवर्जनं किम् । शूद्राः ॥ क्षणपाकी । आसुकर्णी । शालपणी । गोवाली । इत्यत्र पाककर्ण" [५५] इत्यादिना हीः॥ शतपुष्पां जिष्णुशङ्खपुष्पी पाक्पुष्पां जयंदां च काण्डपुष्पाम् । सत्पुप्पां प्रान्तपुष्पयामा वासीफल्या सार्धमेकपुष्पाम् ॥ ६९ ॥ भखाफलया समं जयिन्या पिण्डफलैकफले च संफलां च । अजिनफलादर्भमूल्यमूलाः सशणफला अदहन्पतन्त्य उल्काः ७० ६९. ७०. स्पष्टे । किं तु । शतपुष्पादीनां निरुक्तिः स्वयं झेया । जिष्णुर्जयनशीला या शङ्खपुष्पी ताम् । जयदामिति सर्वेषु द्वितीयान्तेषु पदेषु योज्यम् । प्रान्तपुष्पयामा सह । जयिन्या विजयवत्या भषाफलया । सह शणफलया वर्तन्ते यास्ताः । अजिनफलादर्भमूल्यमूला इत्यत्र द्वन्द्वः । शतपुष्पाद्याः शणफलान्ताः सर्वा एता जयकारिण्य ओषध्योत एव जिष्णु जयदां जयिन्येति विशेषणानि कासांचिदुक्तानि । यासु पैवं विशेषणं नास्ति वासु स्वयमभ्यूह्यम् । उल्कापावो जयदौषधिदाहश्च द्वावप्यरिष्टे ॥ पापुष्पीम् । इत्यत्र "भसरकाण" [५६] इत्यादिना डीः ॥ सदादिनविपेषः किम् । सत्पुप्पाम् । काण्डपुष्पाम् । प्रान्तपुप्पया । शतपुप्पाम् । एम्पुप्पाम् । प्रारपुष्माम् ॥ र भएप्पीम् । लय द्वावरिष्ट नास्ति ता स्वयाविशेषणानि का १५ यरा २. सी यदा का . २ ए सी पुष्पा । म'. १५ सी 'सामना'. २ सी याति'. ३ बी शालिप. ४५ सी यादु ५ सी . .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy