________________
३४६
धृतवणिजानाभरिष्टोत्यारा हर्षवाती मियान लियो हिजड्दा
द्याश्रयमहाकाव्ये
[मूलराजः] मनुरिन्द्राण्यां मुदा मनाव्यां वरुणानी च मृडान्यथो मनाय्याम् । शर्वाणीशस्तदा भवान्यां रुद्राणीशे चास्य रिष्टमाख्यत् ।। ७२ ॥
७२. तदा रिष्टभवनकालस्य ग्राहारे रिष्टं जातावेकवचनम् । अशुभसूचकोत्पातान्मनुमन्वृपेर्भार्या मुदा दानववधसंभावनोद्भुतेन हर्पण हेतुनेन्द्राण्यामिन्द्रभार्यायामाख्यवदन् । तथा मनाव्यां मनुभार्यायां वरुणानी च वरुणभार्या च मुदाख्यन् । अथो तथा मृडानी मृडभार्या गौरी मनाय्यां मुदाल्यन् । ती शर्वाणीशः शंभुर्भवान्यां गौर्या मुदाख्यत् । रुद्राणी च गौरी पेशे शंभौ मुदाख्यत् । स्त्रियो हि जातिप्रत्ययेन दपती च स्नेहानुवन्धेन हर्पवाती मिथः प्रायेणाख्यान्ति । अनया च देवताभिरिप्टोक्क्यारिष्टानां सत्यभावित्वोक्तिः ॥ धृतवणिजानीयुताहितान्यान्याचार्यानीश्वासर्वत्प्रचण्डः। पवनैर्मुमुदे स मातुलानीदुनृिपतिर्हरिमातुलीशतुल्यः ॥ ७३ ॥
७३. मातुलस्य भार्या मातुलानी तस्या दुहिता पुत्री तस्याः पतिभर्ता । यदि भवति तदा सौराष्ट्रग्वश्यं मातुलानीपुत्र्येव परिणीयव इति देशाचारः । स ग्राहारिः पवनैर्वातैः कृत्वा मुमुदे । किंभूतैः । धृता मागें देशपुरादिभङ्गन बन्दीकृता वणिजानीयुता वणिग्भार्यासहिता या आहिताभ्यान्याचार्यान्याग्निहोतृभार्या आचार्यभार्याश्च तासांये श्वासा दुःखादीर्घसंतप्ता निश्वासास्तद्वत्प्रचण्डैरत्यन्तमुप्णत्वादीर्घत्वाच रोट्रैरपि । यतः कीदृक् । हरविष्णोर्मातुलः कंसो देवकीभ्रातृत्वात्तस्य भार्या हरिमातुली जीवयशा लौकिकमतेस्तिरवस्त्याख्ये द्वे भार्ये तयो. वेशो भर्ता कंस एव दैत्यत्वात्तत्तुल्यः । पाहारियथा दैत्यत्वात्तदा वन्दी१बी सी तामन्या. २ ए सी वप्रचण्टै । ३ ए सी प.
सपी दा मरि . २ ए सी डी नीर. ३ सी पासा. ४ए ताः पु. ५ सीपये मा'. ६ ए सीधेय. डी चायां'. ८सी मस्ति.