SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ [है. १.४.५३.] चतुर्थः सर्गः। ३४३ पाणिगृहीतीस्ततर्जुरन्तर्वनीः पतिवनीप्वयोग्यमेके । केपि करात्तीधृताञ्चलास्तु प्लवगीवदृषलीरिव प्रजघ्नुः ॥ ६७ ॥ ६७. एके भटा अन्तर्मध्ये गर्भोस्त्यासां ता अन्तर्वनीर्मुर्विणीः पाणिगृहीतीरूढास्ततर्जुनिर्भसयामासुः । कथम् । पतिरस्त्यासांतासु पतिवनीषु जीवत्पतिकाखयोग्यं हे रण्डे किमित्यधुना रोदिषीयादि पतिविनाशसूचकोक्यानुचितं यथा स्यादेवम् । एतदपि महारिष्टम् । तुः पुनरर्थे । केपि भटा: पुनः कराचीरूढा वृषलीरिव दासीरिव प्रजनयुद्धविघ्नभूता इति कोपाचपेटादिना निर्दयमताडयन् । यत: प्लवगीवद्वानरीरिव धृताञ्चला युद्धगमननिषेधायावष्टब्धपटप्रान्ताः । अञ्चलधरणेन स्खलनं भार्याहननं च द्वयमप्यरिष्टम् ॥ शूद्राश्च क्षत्रियाच विभ्युर्यधुंकाः पत्यंशुकेषु यच्च । जयदा क्षणपाक्यथाखुकर्णी गोवाली नष्टाथ शालपर्णी ॥६॥ ६८. यद्यस्माद्धेतोयूँकाः पत्यंशुकेष्वभवन् यञ्च यस्माद्धेवोश्च ।जयदेवि सर्वपदेषु योज्यम् । जयदा विजयकारिणी क्षणपाक्यथ तथाखुकर्णी तथा गोवाल्यथ तथा शालपर्णी च नष्टा । एवंनाभ्य ओषध्यो गताखस्माद्धेतोः शूद्राश्च मिश्रजातिखियश्च क्षत्रियाच क्षत्रियजातिस्त्रियश्च विभ्युर्महारिष्टान्यतानीति मनसि चुक्षुभुः॥ पाणिगृहीतीः । करात्तीः । इत्येतौ "पाणिगृहीती" [५२] इति यन्ती निपात्यौ ॥ पतिवत्रीषु । अतर्वनीः । इत्येतौ “पतिवनी [१३] इत्यादिना निपात्यौ ॥ - १सी भ्युकाः. २ बी शालिप. १ सीम् । तु पु. २ मी शालिप. ३ ए सी ख्यन्यो नि'. ४ ए सी 'ना मिपा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy