SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ [६० २.२.११४.] तृतीयः सर्गः । २५३ भधिको द्रोणः स्यायों: । अधिको द्रोणः स्वार्याः । इत्यत्र "भधिकेन " [११] इत्यादिना सप्तमी पस्यौ ॥ नधिको द्रोणोर्धेन । इत्यत्र " तृतीयाल्पीयसः " [११२] इति तृतीया ॥ 1 नाक्षतश्चन्दनान्नाना न दक्षो दुर्वया पृथक् । न पुप्पेभ्यः फलं वार्ते पात्राणि दधिरेङ्गनाः ॥ ७१ ॥ ७१. नानापृथक्शब्दावसहायायौ | अङ्गनाः पात्राणि न दधिरे । कोहंशि । अक्षतैरसण्डतण्डुलैञ्चन्दनाथ श्रीखण्डद्रवेण च नानासहायानि । तथा दो दूर्वया च पृथगसहायानि । तथा पुष्पेभ्यः फलं चनालिकेरादि च ऋते विनाभूतानि । अक्षतचन्दनदधिदूर्वापुष्पफलोपेतानि पात्राणि राजादिगृहेषु महेभ्यादिकुलाद्ननाश्चन्दनवर्धनादिमाङ्गलिक्याय नयन्तीति स्थितिः ।। पृथैग्दन' । पृथग्दुर्वया । नाना चन्दनात् । नानाक्षतैः । इत्यत्र “पृथग्नाना" [११३] इत्यादिना पचमीतृतीये ॥ फलमृते । पुष्पेभ्य ऋते । इत्यत्र "ते द्वितीया च " [११४] इति द्वितीयापच्चम्यौ ॥ - नासन्विनाङ्गरागेण कौसुम्भं भूषणांत्त्रियः । तुल्या रतेः श्रिया चेन्दोः पद्मेन च सममुखैः ॥ ७२ ॥ ७२. इन्दोः पद्मेन च समैस्तुल्यैर्मुखैः कृत्वा रतेः कामपत्या: श्रिया च विष्णुभार्यया तुल्याः स्त्रियो नासन् । कथम् । अङ्गरागेण कौसुम्भं कुसुम्भरक्तवस्त्रं च भूपणात्स्वर्णालंकाराच विना मङ्गल्यत्वात् । १ यी डी एफ ल चते. २ ए 'णा जि १ एफ किद्रोणः खार्या ६.२ ए नोथेन । ३ सी डी 'ग्दू .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy