SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ [मूलराजः] द्याप्रयमहाकाव्ये १४२ ३ ॥ ___ यो नः । इत्यत्र "पदाधुग्" [२१] इत्यादिना द्वितीयाचतुर्थीषष्ठीबहुवचनैः सह घस्नसौ ॥ ___ वा नौ । इत्यत्र "द्वित्वे वाम्नौ" [२२] इति द्वितीयाचतुर्थीपष्ठीद्विवचनैः सह वांनाचौ ॥ ते मे । इत्यत्र "डेडसा ते मे" [२३] इति ते मे ॥ स्वा मा । इत्यन्न “अमा त्वा मा" [२४] इति त्वामादेशौ । महर्षयोस्माननुशिष्ट कृत्यं देवाः समे मा परिरक्षतेति । विप्रा वरा मां प्रपुनीत चेति सूर्येश मावेति च वागिदानीम् ॥२३॥ २३. इदानी प्रभाते वाग वाणी वर्तते । अर्थाद्धार्मिकाणाम् । कथं कथमित्याह । हे महर्षयोस्मान् कृत्यं धर्मकार्यमनुशिष्टोपदिशतेति । इतिरत्राध्याहार्यः । तथा हे देवा अहंदादयः समे सर्वे मा मां परिरक्षत संसारापायेभ्यः पातेति । तथा हे विप्रा वरा ज्ञानक्रियाभ्यां श्रेष्ठा यूयं मां प्रपुनीताशीर्दानपूर्व मस्तकोपरि मत्रपूतदूर्वाक्षतक्षेपादिना पवित्रयतति च । तथा हे सूर्य ईश स्वामिन् मा मामव रक्षेति । धार्मिका हि प्रातर्धर्मश्रवणादि काञ्छन्ति । महर्पयोस्मान् । इत्यत्र "असदिव" [२५] इत्यादिना-आमञ्यपदस्यास -- - त्वम् ॥ देवा. समे मा विप्रा वरा माम् । इत्यत्र "जस्वि [२६] इत्यादिना आम ज्यविशेष्यस्य वासस्वम् ।। सूर्येश माव । इम्यन्त्र “नान्यत्" [२७] इति असत्त्वनिषेधः ॥ १ सी डी हवा. २ डी वानौ च ते. एफ वा नौ ते. ३ एफू शीर्वादपूर्वक म • ४ एफ् दि. ५ एफ शेषस्य पदस्यास.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy