SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ [है० २.१.३०.] द्वितीयः सः। नखास्तवाहोरसिं वलि मां चास्तुभ्यं शपेद्यास्मि तवानपेक्षा । . किमीलसे मां व्रज तां विमुञ्च मामित्यभीकं प्रतिवक्ति का चित् २४ २४. लभीकं प्रभातेनुनयन्तं कामुकं प्रति सपनीनखातदर्शनाकुपिता काचित्लामिनी वक्ति । कथमित्याह । अहेति साभ्यसूये संबोधने । अह अरे घृष्ट तोगसि वक्षसि नखा नखक्षतानि सन्ति । आ. कष्ट ६ नं पुनमी बक्षि भणसि । यदुत तुभ्यं शपे त्वमेव मचित्त वर्नन इत्यर्थं तत्र प्रत्यार्य मात्रादिशपथान्कगेमीत्यर्थ इति । यतत्त्वनीनोतान्यहं तव न विद्यतेरेक्षाकाहा यत्या. सानपेक्षा । त्वां नापेक्षे । त्वया मम न प्रयोजनमिलर्थः । एवं च स्थिते मां किमीक्षले किं चिन्तयसि ब्रज तां स्वमनोभिप्रेतां मत्लपन्नीम् । विमुञ्च त्यज मामिति ॥ तुभ्यं शपे । मामित्यभीकम् । इत्यत्र "पादायोः" [२४] इति तेमादेशामावः ॥ वदि मां च । नखात्तवाह । इत्यत्र "चाहह" [२९] इत्यादिना मा ते आदेशामावः ॥ किमीअसे माम् । इन्यत्र "दृश्ययश्रिन्तायाम्" [३०] इति मादेशाभावः ॥ यूय न सुप्ता इति वोलसत्वं वयं तु मुप्ता इति नः पदुखम् । यूयं हि कान्तास्तदिना व ईयुर्वयं न कान्तास्तदिनान औज्झन् २५ ययं सुमृयो हि तदेष युष्मान् दुनोति भानुर्न वयं हि मृत्यः । तदेव नास्मांस्तुदतीति काकूक्तयः सखीनामुदिता इदानीम् २६ __ २५,२६. इदानी प्रभाते सखीनां काकूक्तयः कावक्रोच्या सो १ एफ सि ना च पनि तुन्यं. २ एफ यं न. ३ एफ ॥ २६ ॥ युग्मन् १ एफ तं व पु.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy