SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [६० १.४ १२ ] प्रथमः सर्गः । शैलाः पूर्वापरे पूर्वापराच जलधेस्तटाः। सैन्येभरदनक्षुण्णाः कीर्तयन्त्यस्य दिग्जयम् ॥ १५४ ॥ १५४. कण्ठ्यः । परं पूर्वापर इति पूर्वे पूर्वदिग्वनिनोपराः पश्चिमदिग्वर्तिनः ॥ पूर्वापरे पूर्वापरीः । इत्यत्र "द्वन्द्वे वा" [११] इति वा जस इः ॥ पूर्वापराच्छ्रियं कर्मन्दक्षिणोत्तरतोप्ययम् । दक्षिणोत्तरपूर्वाणां प्रतीच्याश्वाभवत्पतिः ॥ १५५ ॥ १५५. पूर्वी चापरा च पूर्वापरं तस्मात् । एवं दक्षिणोत्तरतः । च. तुभ्योपि दिग्भ्य इत्यर्थः । शिष्टं स्पष्टम् ।। पूर्वापरात् । दक्षिणोत्तरपूर्वाणाम् । इत्यन्न "न सर्वादिः" [१२] इति सर्वपत्रादिकाय भावः । “सर्वादयोस्यादी" [३ २.६१] इति पुंवत्तु भवत्येव । तत्र भूतपूर्वस्यापि सर्वाग्रहणात् ॥ ननामास्मै श्रिया पूर्वायोजःपूर्वाय राजकम् । सोस्मायगावरायेवानिहान्मासावराय नु ॥ १५६ ॥ १५६. अस्मै राक्षे राजकं नृपौषो ननाम । यतः श्रिया सैन्यादिसंपदा पूर्वाय प्रथमाय तथौजःपूर्वायौजोभिः पराक्रमैः प्रथमाय । भोजसा पूर्वीयेति तु वाक्ये "भोजोज ' [३ २.१२] इत्यादिनालुक् स्यात्। स च राजास्मै गजकायाह्नावगयेव मासावराय नु दिनेन मासेन वा लघव इवास्निह्यदप्रीयत । न तु गर्वेण पराइस्रोभूदित्यर्थः । अह्रावराय मासावरायेयेताभ्यां दिनेन मासेनचानुजो भ्रातैव गम्यतेनिह्यदिति क्रियापदात् ।। १ सी डी कण्य्यम् । २ सी वे दि. ३ एफ राः द. ४ बी सी डी; चप. ५ डी. । शेप स्प. ६ एफ पि स्यादे'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy