SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ म्याश्रयमहाकाव्ये [मूलराज: सति न प्रथमास्तेजस्विनोभूवन्नै च चरमाः । सूर्योदयादपि पूर्व रात्री प्रथमे मुख्याश्चन्द्रग्रहाश्चरमेपि चामुख्या नक्षत्रतारास्तेजस्विनो भवन्ति रवी तूदिते नेति ।। द्वये त्रयाश्चतुष्टये पञ्चतयाश्च के चन । गुणानस्य क्षमा वक्तुमल्पेल्पा गीर्पतेर्न ये ॥ १५२ ॥ १५२ ये गीर्पते हस्पतेः सकाशान्नाल्पा वाग्मितया न न्यूनास्तेल्पे के चन स्तोकाः केप्यस्य राज्ञो गुणाशौर्यादीन्वक्तुं वर्णयितुं क्षमाः । अल्पेपि कियन्त इत्याह । द्वौ त्रयश्चत्वारः पञ्च वावयवा येषां ते तथा द्वौ त्रयश्चत्वारः पञ्च वेत्यर्थः । द्वय इत्यत्र द्वाववयवौ येषामिति यच्छन्दवाध्ययोर्द्वयोरपि गौरवविवक्षायां "गुरावेकश्च" [२.२.१२४] इति बहुवरवाबहुवचनम् । अन्यथा द्विवचनमेव प्रसक्तम् ॥ कतिपयेपि गीर्वाणा नागाः कतिपया अपि । मणयः कौस्तुभस्येव बभूवुर्नास्य संनिभाः।। १५३ ॥ १५३ कतिपयेपि स्तोका अपि गीर्वाणा ऊर्ध्ववासिदेवाः । नागा नागकुमाराः । अर्ध्वलोकेधोलोके च मूलराजतुल्यो न कोप्यभूदित्यर्थः । शिष्टं स्पष्टम् ।। सर्वे । इत्यत्र "जस है:" [९] इति-इः । नेमे नेमाः । अर्धे भर्धाः । प्रथमे प्रथमाः । चरम चरमाः । चतुष्टये पातयाः । द्वये प्रयाः । भल्पे अल्पाः । कतिपये कतिपयाः । इत्यन "नेमाई" [१०] इस्यादिना वा जस ॥ १ सी डी ४ एफ . ने. न चर. २ सी डी वन. ३ डी 4. । शेष स्प.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy