SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २०६ परिशिलपर्वणि अष्टमः सर्गः। उवाच स्वागत स्वामिन्समादिश करोमि किम् । वपुर्धनं परिजन: सर्वमेतत्तवैव हि ॥१२१ ॥ चतुर्मासौं वसत्यै मे चित्रशालेयमर्यताम् । दूत्यूचे स्थूलभद्रो ऽपि सा तूचे ग्राह्यतामिति ॥ १२॥ तया च तस्यां प्रगुणोक्तायां भगवानपि । कामस्थाने ऽविशद्धर्म व खबलवत्तया ॥१२३॥ अथ मा षड़साहारभोजनानन्तरं मुनेः । विशेषकृतगारा क्षोभाय समुपाययौ ॥ १२४॥ मोपविष्टा पुरस्तस्योकष्टा काचिदिवासराः । चतुरं रचयामास हावभावादिकं मुहुः ॥१२५॥ करणानुभवक्रौडोद्दामानि सुरतानि च । तानि तानि प्रातनानि स्मारयामास मामकृत् ॥१२६॥ यद्याक्षोभाय विदधे तया तत्र महामुनौ । तत्तन्मधाभवद्वजे यथा नखविलेखनम् ॥ १२ ॥ प्रतिवासरमण्येव तत्क्षोभाय चकार मा । जगाम स तु न क्षोभं मनागपि महामनाः ॥ १२८॥ तयोपसर्गकारिया प्रत्युतास्य महामुनेः । प्रदीप्यत ध्यानवहिमघवहिरिवाम्भसा ॥१२६॥ त्वयि पूर्वमिवाजानागन्तुकामां धिगौश माम् । श्रात्मानमिति निन्दन्तौ सापतत्तस्य पादयोः ॥ १३ ॥ मुनेस्तस्येन्द्रियजयप्रकर्षण चमत्कृता । प्रपेदे श्रावकलं माग्रहौवमभिग्रहम् ॥१३१॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy