SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ स्थानभदौक्षावतचर्या । २०७ तुष्टः कदापि कस्मेचिद्ददाति यदि मां नृपः । विना पुसांसमेक तमन्यत्र नियमो मम ॥१३२॥ ___ गते तु वर्षामसये ते त्रयो ऽपि हि साधवः । नियूंढाभिग्रहा एयुगुरुपादान्तिक क्रमात् ॥१३३॥ आयान्मिहगुहामाधुरहो दुष्करकारक । तत्र खागतमित्यूचे किचिदुत्थाय सूरिणा ॥१३४॥ सूरिणा भाषितो तहदायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि खामिसनिया ॥१३॥ स्थलभट्रमथायान्तमभ्युत्थायाव्रवीगुरुः । दुष्करदुष्करकारिन्महात्मन् स्वागतं तव ॥१३६॥ सासूयाः साधवस्ते ऽथाचिन्तयन्नित्यहो गुरोः । इदमामन्त्रणं मन्त्रिपुचताहेतुकं खलु ॥१३॥ धद्यमौ षड्रसाहाराहातदुष्करदुष्करः । ददं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥१३८॥ एवं मनसि संस्थाप्य सामर्षास्ते महर्षयः । कुर्वाणाः मयम मासानष्टावगमयन्क्रमात् ॥१३८॥ उत्तमर्ण दूव प्राप्ते काले इटः पुरो गुरोः । साधुः सिंहाहावासौ चकारेति प्रतिश्रवम् ॥१४॥ कोशावेश्याग्रहे नित्यं षड्माहारभोजनः । भगवन्समवस्याम्ये चतुर्मासौमिमामहम् ॥१४॥ स्थूलभद्रेण मात्सर्यादेतदगीकरोत्ययम् । विचार्यत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥१४॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy