SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २०५ स्थूलभदौक्षाबतचर्या । २०५ वर्षाकाले ऽन्यदायाते मम्मूतविजय गुरुम् । प्रणम्य मम मुनय इत्यग्रन्नभिग्रहान् ॥ ११ ॥ अह सिंहगुहाद्वारे कृतोत्सर्ग उपोषितः । अवस्थाम्ये चतुर्मासौमेकः प्रत्यष्टोदिदम् ॥१११॥ दृग्विषाहिविन्नदारे चतुर्मामौमुपोषितः । स्थास्यामि कायोत्सर्गण द्वितीयो ऽन्यग्रहौदिदम् ॥११२॥ उत्सर्गों कूपमण्डकामने मामचतुष्टयम् । स्थास्याम्युपोषित इति तृतीयः प्रत्यपद्यत ॥११३॥ योग्यान्मत्वा गुरुः माधून्यावत्तानन्वमन्यत । म्यूलभद्रः पुरोभूय नत्वैवं तावद्वौत् ॥११४॥ कोशाभिधाया वेश्याया ग्रहे या चित्रालिका । विचित्रकामशास्त्रोककरणालेख्यशालिनौ ॥११॥ तत्र कृततपःकर्मविशेषः षड्रसाशनः । स्याम्यामि चतरो मामानिति मे ऽभिग्रहः प्रभो ॥११६॥ युग्मम्॥ जात्वोपयोगाद्योग्यं तं गुरुस्तवान्वमन्यत । माधवश्च ययुः सर्व ख स्व स्थान प्रतिश्रुतम् ॥ ११७॥ शान्ताम्तौबतपोनिष्ठान्दृष्ट्वा तान्मुनिसत्तमान् । चयो ऽमौ भेजिरे शान्ति सिहसरिघट्टकाः ॥११॥ म्यूलभद्रो ऽपि माप कोशावेश्यानिकेतनम् । अभ्युत्तम्बो तथा कोशाप्याहिताच्नलिरगतः ॥ ११ ॥ सकुमारः प्रकृत्यामौ रम्भास्तम्भ दवोरुणा । मतभारेण विधुरो ऽत्रागादिति विचिन्न्य मा ॥१२॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy