________________
२०४
परिशिष्ठपर्वणि असमः सर्गः। एवमेव विपन्नो ऽसौ देवादद्य करोमि किम् । मन्ये शून्यभिवास्थानमह तेन विनात्मनः ॥६६॥ उवाच श्रौयको ऽप्येवं किं देवेह विदधाहे । इदं वररुचिः सवें पापं व्यधित मद्यपः ॥१० ०॥ मत्यमेष सुरां भट्टः पिबतौति नृपोदिते । श्वो ऽमु दर्शयितास्मोति प्रौयकः प्रत्यभाषत ॥११॥ श्रीयकश्च द्वितीये ऽहि सर्वेषामौथुषां सदः । खपुंसा शिक्षितेनाय्यं पद्ममेकैकमार्पयत् ॥ १ ० २॥ तत्काल मदनफलरसभावनयाञ्चितम् । दुरात्मनो वररुचेरपैयामास पङ्कजम् ॥१३॥ कुतस्यमडतामोदमिदमित्यभिवर्णिनः । धातु राजादयो निन्युनर्नासाये व स्वमम्वुजम् ॥१० ४॥ सो ऽपि भट्टो ऽनयवात प्राणाये पङ्कज निजम् । चन्द्रहाससुरां सद्यो रात्रिपीतां ततो ऽवमत् ॥१०५॥ धिगसु शोधुपं ब्रह्मबन्धु बन्धवधोचितम् । मरित्याक्रुश्यमानो निर्ययौ सदसो ऽथ सः ॥१० ६ ।। ब्राह्मणा याचितास्तेन प्रायश्चित्तमचोकथन् । तापितत्रपुणः पान सरापाणाधघातकम् ॥१० ७॥ भूषया तापितमथ पपौ वररुचिस्त्रपु । प्राणैश्च मुमुचे सद्यस्तत्प्रदाहभयादिव ॥१८॥
स्थूलभद्रो ऽपि सम्भूतविजयाचार्यसन्निधौ । प्रव्रज्यां पालयामास पारदृश्वा श्रुताम्बुधः ॥१०६॥