________________
स्थूलभद्रदीक्षावतचर्या ।
२०३
२०३
अकाण्डोस्थितवज्राग्निप्रदीपनमहोदरम् । स्थलभद्रवियोगं च भवत्या अकरोदयम् ॥८८॥ त्वब्जाम्यामुपकोशायां यावद्रतो ऽस्त्यसौ खलः । तावत्प्रतिक्रियां कांचिद्विचिन्तय मनखिनि ॥६॥ तदादिशोपकोशां यत्प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्वथा ॥९॥ प्रेयोवियोजनाद्वैराहाक्षिण्याद्देवरम्य च । तत्प्रतिज्ञाय मा सद्यो ऽप्यपकोणां समादिशत् ॥ १॥ कोशायाश्च निदेशेनोपकोशा त तथान्यधात् । यथा पपौ सुरामेष स्त्रीवः क्रियते न किम् ॥६॥ सुरापाणं वररुचिः खेरं भट्टो ऽद्य कारितः । उपकोशेति को शायै शशमाथ निशात्यये ॥६॥ अथ कोशामुग्वात्सर्वे शुश्राव श्रीयको ऽपि तत् । मेने च पिटवेरस्य विहितं प्रतियातनम ॥ ४॥ शकटास्लमहामात्यात्ययात्प्रभृति मो ऽप्यभूत् । भट्टो वररुचिर्भूपसेवावमरतत्परः ॥ ५॥ म प्रत्यह राजकुले सेवाकाले समापतन् । राजा च राजनोकैश्च मगौरवमदृश्यत ॥८६॥ अन्यदा नन्दगड् मन्त्रिगुणम्मरणविहलः । सदमि श्रीवकामात्वं जगादेवं मगद्गदम् ॥१७॥ भकिमाानिमान्नित्यं शकटालो महामतिः । श्रभवन्मे महामात्यः शक्रन्टेव बृहस्पतिः ॥ ८॥