________________
३५०
धर्मवर्द्धन ग्रन्थावली पदार्थसार्थदुर्घटार्थचित्समर्थनक्षमा,
सुयुक्तिमौक्तिकैकशुक्तिरत्रमूर्तिमत्प्रमा। प्रशस्तहस्तपुस्तका समस्त शास्त्रपारदा,
__ सता सका कलिंदका सदा ददातु सारदा ।।। मंद्र मध्यश्च तारैः क्रमततिभिरुरः कण्ठमूर्द्धप्रचारैः, ____सप्तस्वा प्रयुक्तैः सरगमपधनेत्याख्ययाऽन्योन्यमुक्तः । न्कन्धेन्यस्य प्रवालं कलललितकलं कच्छपी वादयंती, रम्यास्या सुप्रसन्ना वितरतु वितते भारती' भारती' मे ॥३॥ भातो भातः श्रवणयुगले कुडले मण्डले वै,
___ चान्द्रार्कीये स्वतः उत ततो निःसृतौ पुष्पदन्तौ । श्रावं श्रावं वचनरचना मेदुरीभूय चास्याः,
संसेवेते चरणकमलं राजहंसाभिधातः ॥ ७ ॥ अमित नमितकृष्टे तद्धिया सन्निकृष्टे,
श्रुतसुरि शुभद्दष्टे सद्साना सुवृष्टे । जगदुपकृतिसृष्टे सज्जनानामभीष्टे,
तव सफलपरीष्टे को गुणान्वक्तुमीष्टे ॥ ८ ॥ सतेत्यमष्टकेन नष्टकष्टकेन चष्टके
सतां गुणद्धि गर्द्धनः सदेव धर्मावर्द्धनः । सखे सुबुद्धिवृद्धिसिद्धिरीप्स्यते यदा सती,
नमस्यतामुण्स्य साववश्य मों सरस्वती ॥६॥
इतिश्रीसरस्वत्यष्टकं विद्यार्थपूत्रै त्रिविष्टपविष्टरं
१ सरस्वती। २ भा च रतिश्चेति भारतो कान्ति सुख च ददातुइत्यर्थ ।