SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३५० धर्मवर्द्धन ग्रन्थावली पदार्थसार्थदुर्घटार्थचित्समर्थनक्षमा, सुयुक्तिमौक्तिकैकशुक्तिरत्रमूर्तिमत्प्रमा। प्रशस्तहस्तपुस्तका समस्त शास्त्रपारदा, __ सता सका कलिंदका सदा ददातु सारदा ।।। मंद्र मध्यश्च तारैः क्रमततिभिरुरः कण्ठमूर्द्धप्रचारैः, ____सप्तस्वा प्रयुक्तैः सरगमपधनेत्याख्ययाऽन्योन्यमुक्तः । न्कन्धेन्यस्य प्रवालं कलललितकलं कच्छपी वादयंती, रम्यास्या सुप्रसन्ना वितरतु वितते भारती' भारती' मे ॥३॥ भातो भातः श्रवणयुगले कुडले मण्डले वै, ___ चान्द्रार्कीये स्वतः उत ततो निःसृतौ पुष्पदन्तौ । श्रावं श्रावं वचनरचना मेदुरीभूय चास्याः, संसेवेते चरणकमलं राजहंसाभिधातः ॥ ७ ॥ अमित नमितकृष्टे तद्धिया सन्निकृष्टे, श्रुतसुरि शुभद्दष्टे सद्साना सुवृष्टे । जगदुपकृतिसृष्टे सज्जनानामभीष्टे, तव सफलपरीष्टे को गुणान्वक्तुमीष्टे ॥ ८ ॥ सतेत्यमष्टकेन नष्टकष्टकेन चष्टके सतां गुणद्धि गर्द्धनः सदेव धर्मावर्द्धनः । सखे सुबुद्धिवृद्धिसिद्धिरीप्स्यते यदा सती, नमस्यतामुण्स्य साववश्य मों सरस्वती ॥६॥ इतिश्रीसरस्वत्यष्टकं विद्यार्थपूत्रै त्रिविष्टपविष्टरं १ सरस्वती। २ भा च रतिश्चेति भारतो कान्ति सुख च ददातुइत्यर्थ ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy