SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ॐनमः सिद्धेभ्यः सरस्वत्यष्टकम् प्राग्वाग्देवि जगज्जनोपकृतये, वर्णान द्विपञ्चाशतम्, __या वाप्सी निजभक्तटारकमुखे, केदारके बीजवन् । तेभ्यो ग्रन्थ-गुलुञ्छकाः शुभफला, भूता प्रभूतास्तकान् , सैवाचापि परःशतान् गणयसे सकस्फोरणाछमतः ॥१॥ यातेति प्रात प्राततुिति ग्मिात-- विद्याजातः सश्रीसातस्तेपा जातः प्रख्यातः। एता भ्रातर्भक्त्युध्रातः स्नेहस्नातः स्वाख्यातः सेवस्वातश्चितृष्णातः शास्त्रेषु स्यान्निष्णातः ॥२॥ शिक्षाछदश्च कल्पः सुकलितगणितं, शब्दशास्त्रं निरुक्ति वदाश्चत्वार इष्टा भुवि विततमते धर्मशास्त्रं पुराणं । मीमांसाऽऽन्वीक्षिकीति त्वयि निचितभृतास्ताःषडष्टाऽपिविद्यास्तत्त्वं विद्यानिपद्या किमु किमसिधिया सत्रशाला विशाला ||३|| सुवृत्तरूपःसकलः सुवर्णः प्रीणन् समाशा अमृतप्रसूर्गी. तमःप्रहर्ता च शुभेपु तारके हस्ते विधुःकिं किमु पुस्तकस्ते ॥४॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy