SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३४४ धर्सवर्द्धन ग्रन्थावली स्तनन्धयस्य भगवतो रूपस्वरूपमाह रम्येन्द्रनीलरुचि देषभृतो जनन्याः पावं श्रितस्य धयतश्च पयोधर ते । रूपं रराज नवकाञ्चनरुक तमोन्न विम्वं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ प्रभोर्जन्म इक्ष्वाकुनामनि कुले विमले विशाले सदनराजिनि विराजत उद्भवस्ते । दोपापहारकरणः प्रकटप्रकाश स्तुङ्गोदयाद्रि शिरसीव सहस्ररश्मेः ॥२६॥ नाथस्य जन्माभिषेकःस्नानोदकैर्जिन (जनि) महे सुरराजिमुक्त र्गाने पतभिरपि नूनमनेजमानम् । दृष्ट्वा भवन्तममराः प्रशशंसुरीश ___ मुच्चेस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ वप्रत्यविचार: ये त्रिप्रदक्षिणतया प्रभजन्ति वीर ते स्युनरा अहमिवाद्भुतकान्तिभाजः । वप्रत्रयं वददिति प्रविभाति तेऽत्र प्रल्यापयन त्रिजगतः परमेश्वरत्वम् ॥३॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy