________________
संस्कृत स्तोत्रादि संग्रह
सर्वशास्त्राध्ययनादपि सम्यक्त्वमधिकमिति दर्शयन्नाह -
जानन्ति यद्यपि चतुर्दश चारु विद्या देशोन पूर्वदशकं च पठन्ति सार्थम् ।
सम्यक्त्वमीश न धृतं तव नैव तेषां
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
पुरुषोत्तमोऽयं वीर एवेत्याह
नृणा गणाः गुण चणाः पतयोऽपि तेषां
ये ये सुराः सुरवराः सुखदास्तकेऽपि । कृत्वाऽञ्जलिं जिन । चग्क्रिति ते स्तुति तद् व्यक्त त्वमेव भगवन् । पुरुषोत्तमोऽसि ॥ २५ ॥
संसारसागरशोपकाय प्रणाम :
३४३
रोगा खा बहुमहामकराः कषाया
श्चिन्तैव यत्र वडवाग्निरसातमम्भः । वार्धिर्भवः सर इव त्वयका कृतस्तन्
तुभ्यं नमो जिनभवोदधिशोषणाय ||२६||
भगवदर्शनालाभे विडम्बना
यद् यस्य तस्य च जनस्य हि पारवश्यमावश्यकं जिन 1 मया वरिवस्ययाSSप्तम् । तन् तर्कयामि बहुमोहतया मया त्वं
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥