SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि संग्रह सर्वशास्त्राध्ययनादपि सम्यक्त्वमधिकमिति दर्शयन्नाह - जानन्ति यद्यपि चतुर्दश चारु विद्या देशोन पूर्वदशकं च पठन्ति सार्थम् । सम्यक्त्वमीश न धृतं तव नैव तेषां ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ पुरुषोत्तमोऽयं वीर एवेत्याह नृणा गणाः गुण चणाः पतयोऽपि तेषां ये ये सुराः सुरवराः सुखदास्तकेऽपि । कृत्वाऽञ्जलिं जिन । चग्क्रिति ते स्तुति तद् व्यक्त त्वमेव भगवन् । पुरुषोत्तमोऽसि ॥ २५ ॥ संसारसागरशोपकाय प्रणाम : ३४३ रोगा खा बहुमहामकराः कषाया श्चिन्तैव यत्र वडवाग्निरसातमम्भः । वार्धिर्भवः सर इव त्वयका कृतस्तन् तुभ्यं नमो जिनभवोदधिशोषणाय ||२६|| भगवदर्शनालाभे विडम्बना यद् यस्य तस्य च जनस्य हि पारवश्यमावश्यकं जिन 1 मया वरिवस्ययाSSप्तम् । तन् तर्कयामि बहुमोहतया मया त्वं स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy