________________
१.२४ वीरस्तुतिः।., "आवश्यके मलक्षेपे, पापकार्ये च वान्तिवत् , ,
मौनं कुर्वीत शश्वद्वा, भूयो वाग्दोषविच्छिदे ।" - .. मौनमाहात्म्यं यथा-. . . . . . "सन्तोषं भाव्यते तेन, वैराग्यं तेन दयते । संयमः पोप्यते तेन, मौनं येन विधीयते ॥" ," . "लौल्यत्यागात्तपोवृद्धिरभिमानस्य रक्षणम् । ततश्च समवाप्नोति, मनः सिद्धिं जगत्रये ॥" "वाणी मनोरमा तस्य, शास्त्रसन्दर्भगर्मिता
आदेया जायते येन, क्रियते मौनमुजवलम् ॥" "पदानि यानि विद्यन्ते, वन्दनीयानि कोविदः । सर्वाणि तानि लभ्यन्ते, प्राणिना मौनकारिणा ॥" "न सार्वकालिके मौने, निर्वाहव्यतिरेकतः। ,
उद्योतनं परं प्राज्ञैः, किंचनापि विधीयते ॥" सत्याणुव्रतरक्षणार्थमाह
"कन्यागोक्ष्मालीककूटसाक्ष्यन्यासापलापवत् । : - स्यात्सत्याणुव्रती सत्यमपि खान्यापदे त्यजन् ॥" · नियमसारेऽप्येवम्-
: "रागेण वा दोसेण वा मोहेण वा मोसभासऽपरिणाम । -
जो पजहहि साहु सया विदियवयं होइ तस्सेव" ।। ५७ ।।
( रागेण वा द्वेषेण चा मृषाभाषा परिणामं । । । : 1 यः प्रजहाति साधुः सदा द्वितीयव्रतं भवति तस्यैव ।
अत्र मृषापरिणामः सत्यप्रतिपक्षः, स च रागेण वा द्वेषेण वा