SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १.२४ वीरस्तुतिः।., "आवश्यके मलक्षेपे, पापकार्ये च वान्तिवत् , , मौनं कुर्वीत शश्वद्वा, भूयो वाग्दोषविच्छिदे ।" - .. मौनमाहात्म्यं यथा-. . . . . . "सन्तोषं भाव्यते तेन, वैराग्यं तेन दयते । संयमः पोप्यते तेन, मौनं येन विधीयते ॥" ," . "लौल्यत्यागात्तपोवृद्धिरभिमानस्य रक्षणम् । ततश्च समवाप्नोति, मनः सिद्धिं जगत्रये ॥" "वाणी मनोरमा तस्य, शास्त्रसन्दर्भगर्मिता आदेया जायते येन, क्रियते मौनमुजवलम् ॥" "पदानि यानि विद्यन्ते, वन्दनीयानि कोविदः । सर्वाणि तानि लभ्यन्ते, प्राणिना मौनकारिणा ॥" "न सार्वकालिके मौने, निर्वाहव्यतिरेकतः। , उद्योतनं परं प्राज्ञैः, किंचनापि विधीयते ॥" सत्याणुव्रतरक्षणार्थमाह "कन्यागोक्ष्मालीककूटसाक्ष्यन्यासापलापवत् । : - स्यात्सत्याणुव्रती सत्यमपि खान्यापदे त्यजन् ॥" · नियमसारेऽप्येवम्- : "रागेण वा दोसेण वा मोहेण वा मोसभासऽपरिणाम । - जो पजहहि साहु सया विदियवयं होइ तस्सेव" ।। ५७ ।। ( रागेण वा द्वेषेण चा मृषाभाषा परिणामं । । । : 1 यः प्रजहाति साधुः सदा द्वितीयव्रतं भवति तस्यैव । अत्र मृषापरिणामः सत्यप्रतिपक्षः, स च रागेण वा द्वेषेण वा
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy