SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ग्रन्थ अमोघ वरदान सिद्ध हुआ है । आचार्य वरदराज कृत लघु सिद्धान्त कौमुदी में महर्षि कात्यायन द्वारा रचित वार्त्तिकों का उल्लेख किया गया है । वे वार्त्तिक प्रकरणानुसार इस प्रकार हैं : 1. सज्ञाप्रकरण वर्णयोर्मिथः सावर्ण्यवाच्यम् । 2. सन्धिप्रकरणम् - यणः प्रतिषेधो वाच्यः, अध्वपरिमाणे च, अक्षादुहिन्यामुपसंख्यानम्, प्रादूहोटोदयेषेष्येषु ते च तृतीया समासे, प्रवत्स तर कम्बल वसनार्ण दशानामृणे, शकन्ध्वादिषुपररूपं वाच्यम्, न समासे, अनाम्नवति नगरीणामिति वाच्यम् प्रत्यये भाषायां नित्यम्, यवल परे यवला वा, चयो द्वितीया: शरि पौष्कर सादेरिति वाच्यम्, संपुंकानां सो वक्तव्यः । , 36 3. सुबन्तप्रकरण तीयस्य डित्सुवा, नुम - अचि-र-तृज्वद्भावे भ्यो नुद पूर्व विप्रतिबेधो वाच्यः, एकतरात् प्रतिषेधो वक्तव्यः, औड. श्यांप्रतिषेधो वाच्यः, एकतर रात् प्रतिषेधो वक्तव्यः व्रदयौ त्वज्व तृज्वभावगुणेभ्योनुमपूर्व विप्रतिषेधेन, डावुत्तरपदे प्रतिषेधो वक्तव्यः, परौ ब्रजेः षः पदान्ते एकवाक्ये युष्मदस्मदादेशाव क्तव्याः, एतेवान्नावादयो नन्वादेशे वा वक्तव्या:, अस्य सम्बुद्धौ वा नड. नलोपश्च वाच्यः, अन्वादेशे नपुंसके एनद वक्तव्यः, सम्बुद्धौ नपुंसकानां नलोपो वा वाच्यः । - " 4. तिडन्त प्रकरण दुरः षत्वणत्वयोरुपसर्ग त्वप्रतिषेधो वक्तव्यः, अन्तशब्दस्या, विधिगत्वेषूपसर्गत्वं वाच्यम्, सिज्लीप एकादेशे सिद्धावाच्यः, कास्येनेकाच आमवक्तव्य - -
SR No.010682
Book TitleLaghu Siddhant Kaumudi me aaye hue Varttiko ka Samikshatmaka Adhyayan
Original Sutra AuthorN/A
AuthorChandrita Pandey
PublisherIlahabad University
Publication Year1992
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy