SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽः। - ब्रीहीन जिहासति सितोत्तमतण्डुलाव्यान् ___ को नाम भोस्तुषकणोपहितान् हितार्थी ॥ २२ ॥ महामोहः - अये चिरेण खलु प्रमाणवन्ति वचनानि कर्णसुखमुपजनयन्ति । (विलोक्य सानन्दम् ) हन्त प्रियसुहन्मे चार्वाकः। चार्वाकः-(विलोक्य) एष महाराजमहामोहः । उपसमि । (उपसृत्य) जयतु जयतु महाराजः । एष चार्वाकः प्रणमति । महामोहः-चार्वाक ! स्वागतं ते । इहोपविश्यताम् । चार्वाकः-(उपविश्य) देव ! कलेरसावष्टाङ्गपातः प्रणामः । महामोहः -अथ कलेभद्रमव्याहतम् । चार्वाकः-देवप्रसादेन कलेर्भद्रम् । निर्वर्तितकर्तव्यशेषश्च देवपादमूलं द्रष्टुनिच्छति । यतः-- आज्ञामवाप्य महतीं द्विषतां निखाता___निर्वत्य तां सपदि लब्धमुखप्रसादः । उच्चैःप्रमोदमनुमोदितदर्शनः सन् धन्यो नमस्यति पदाम्बुरुहं प्रभूणाम् ।। २३ ।। एवं चार्वाकभाषितजनितसन्तोषः स्वगतमेवाह महामोहः - अये इति । मन बष्य नाम - "पदयामय च जानुम्यां बाहुभ्यामुरसा शा। मनसा वचसा चैव शिरसाष्टाङ्गमीरितम् ॥" ति.। तर्हि किमिति सत्वरमिह नायातीति चेत् तत्राह-निवर्तित कर्तव्यशेषवेति । लब्धमुखप्रसादः प्राप्तस्वामिसत्कारः । उनकैःप्रमोदं यथा
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy