SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०५ तृतीयोऽः। श्रद्धा--जंभअवं आणवेदि। (इति पानपात्रं गृहीत्वा पीतशेषमुपनयति ।) भिक्षुः-महान् प्रसादः । (इति चषकं गृहीत्वा पिबति।) अहो सुरायाः सौन्दर्यम् । निपीता वेश्याभिः सह न कति वारान् सुवदना मुखोच्छिष्टास्माभिः सरसमदिरामोदमधुरा । कपालिन्या वक्रासवसुरभिमेतां तु मदिरामलब्ध्वा जानीमः स्पृहयति सुधाय सुरगणः ॥ २१ ॥ क्षपणकः- अळे भिक्खुअ! मा सव्वं पिब । कावाळिणीवअणोच्छिद्रं मइळं मह वि धाळएदु । भिक्षुः-(क्षपणकाय चषकमुपनयति ।) क्षपणकः - (पीत्वा) अहो सुळाए महुळत्तगम् । अहो सादो। अहो गन्धो । अहो सुळहित्तणम् । चिळं खु अळिहन्ताणुसासणे पडिदो वञ्चिदोलि एदिसेण सुळाळसण । अळे भिक्खुअ! घोणन्ति मे अगाइ । ता उवविशह्म । भिक्षुः- एवं कुर्वः। __(तथा कुरुतः।) श्रद्धा यद् भगवानाज्ञापयतीति । क्षपणकः । अरे भिक्षुक ! मा सर्व पिब । कापालिनीवदनोच्छिष्टां मदिरां ममापि धारयतु ! अहो सुराया मधुरत्वम् । अहो स्वादः, अहो गन्धः, अहो सुरभित्वम् । चिरं खल्वाहतानुशासने पतितो वञ्चितोऽस्मि ईदृशेन सुरारसेन । अरे भिक्षुक! घूर्णन्ति मेऽङ्गानि । तस्मादुपविशा(मि ? वः)। १. दापय' ग. पाठः. तितो वञ्चितोऽन्धिः , अहो सुरक्षित " पूर्णन्ति मे
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy