SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये श्रछा-मभवं! पळिपूळिसुळाए भाभणम्। कापालिकः-- (पीत्वा शेष भिक्षुक्षपणकयोरपयति ।) इदं पवित्रममृतं पीयता भवभेषजम् । पशुपाशसमुच्छेदकारण भैरवोदितम् ॥ २०॥ (उभौ विमृशतः ।) क्षपणकः-अह्माणं अळिहम्ताणुशासणे सुळापाणं पत्थि । भिक्षुः-कथं कापालिकोच्छिष्टां सुरां पास्यामि । कापालिकः- (किञ्चिद् विमृश्य) किं विमृशसि श्रद्धे ! पशुत्वमनयो द्याप्यपनीयते । तेनास्मद्वदनसंसर्गदुष्टामपवित्रां सुरामेतौ मन्यते । तद् भवती स्त्रवासवपूतां कृत्वानयोरुपनयतु । यतस्तैर्थिका अपि वदन्ति - 'स्त्रीमुखं तु सदा शुचि' इति। अधुना ध्यानव्यग्रचेतस्तया परिपूर्ति न जानात्ययमिति मन्वाना प्रवीति-श्रद्धा । भगवन् ! परिपूरितं सुरया भाजनमिति । पाशपाशितोः प्राणिनः पशवः मैरषेण मगवता भर्गेण भाषितत्वाद् भवेदेतत् सुश्रद्धयमित्याशयः ॥ २० ।। क्षपणकः । अस्माकमार्हतानुशासने सुरापानं नास्ति । पशुत्वं नामामृतोपमा नित्यशुद्धापि मदिरा अमेन पीतशेषोच्छिऐति मिथ्याज्ञानम् । तत् स्वमुखसम्बन्धसंस्कारसंस्कृतां कृत्वा निवर्तयेत्यर्थः । श्रीमुखं तु नित्यशुद्धमित्यत्र शास्त्रकारसम्प्रतिपत्तिमाह - यत इति । उक्तं च "नित्यमास्यं शुचि त्रीणां शकुनिः फलशातने । प्रसवे तु शुचिर्वत्सः श्वा मृगग्रहणे शुचिः॥" पति। १. 'ता' ग. पाठः
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy