________________
सू० ११५] विज्ञानाद्वैतवादः ८९ तयोरक्यम् । न होकस्वभाववेदमने युक्तमन्यथैकमेव न किस्यात् । अथान्यया स्वभावापत्तिानस्य भवेत् । तदपि स्वभावद्वयं यद्यपरेण स्वभावदोनाधिशच्छति तदाऽनवस्था तद्वेनेप्यपरस्वभावद्वयापेक्षणा लतः स्वरूपलाना व ज्ञानं नार्थग्राहि; इत्यप्यसमीचीनम् । खोब्रहस्वभावत्वाहिशानस्य । खंभाव-५ तद्वत्पक्षोपक्षितदोपरिहारश्च वसंवेदनसिधौ भविष्यतीत्यलमतिलङ्गेन ।
कथञ्चैवंवादिनी रूपादेः सजातीयेतरकर्तृत्वम् तत्रादे समानत्वात् ? तथा हि-रूपादिकं लिङ्ग वा यया प्रत्यासत्त्या संजातीयःणं जनयति तयैव चे सादिकमनुमानं वा; तर्हि तैयो-१० रैक्यमित्यन्यतरदेव स्यात् । अथान्यया; तर्हि रूपादेरेकस्य स्वभावद्वयमायातं तत्र चानवस्था परापरस्वभावद्वयकल्पनात् । न खलु येन स्वभावेन रूपादिकमेकां शक्तिं विभर्ति तेनैवापरां तैयोरैक्यप्रसङ्गात् । अथ रूपादिकमेकखभावमपि भिन्नखभावं कार्यद्वयं कुर्यात्तत्करणैकस्वभावत्वात् । तर्हि ज्ञानमप्येकखभावं स्वार्थयोः१५ सङ्करव्यतिकरव्यतिरेकेण ग्राहकमस्तु तद्रहणैकस्वभावत्वात् । ननु व्यवहारेण कार्यकारणभावोल परमार्थतस्तेनायमदोपः, तर्हि तेनैवाहमहमिकया प्रतीयमानेन ज्ञानेन नीलादेग्रहणसिद्धेः कथमसिद्धः स्वतोऽवभासमानत्वलक्षणो हेतुर्न स्यात् ?
१ द्वन्द्वः । २ स्वार्थग्रहण। ३ ज्ञान। ४ एकत्वमनवस्था च । ५ शानान्तरप्रत्यक्षपक्षविक्षेपणान्ते। ६ शान । ७ ज्ञानाद्वैतपक्षे दोषपरिहारविस्तरेण । ८ स्वभावानवस्थां ब्रुवाणस्य । ९ रसादिलिङ्गं च (?)। १० स्वजातीयं जनयन्विजातीयं जनयेत् (?)। ११ उत्तररूपमुत्तरलिङ्गं च । १२ अनवस्थादिदोपस्य। १३ न्यायस्य । १४ पूर्व । १५ धूमादि । १६ पूर्व । १७ स्वभावेन । १८ शक्षया । १९ उत्तरं । २० रूपलिङ्गं च। २१ विजातीयम् । २२ विजातीयं। २३ रूपरसयोलिङ्गानुमानयो । २४ रूपं वा रसो वा लिङ्गं वा अनुमानं वा स्यात् । २५ लिङ्गस्य । २६ कर्तृ । २७ अन्यथा। २८ लिङ्गं च। २९ रूपादेः। ३० शानस्य । ३१ रूपादेः। ३२ उपलक्षणात् । ३३ साध्यसाधनभावादि । ३४ कारणेन। ३५ पदार्थस्य । ३६ शप्ति । ३७ शानात् ( शानेन ) प्रकाशमानत्वात् । स्वभावद्वयेनाधिगच्छति तदानवस्था...; तदरमणीयम् ; स्वार्थग्रहणोभयखभावत्वाद्विझानस्य ।"
स्था० रत्ना० पृ० १६५ । 1 "कथञ्चैवंवादिनो रूपादेर्लिङ्गस्य वा सजातीयेतरकर्तृत्वं तवाप्यस्य पर्यनुयोगस्य समानत्वात् । तथाहि-रूपादिकं लिङ्गं वा यया प्रत्यासत्त्या सजातीयक्षणं जनयति तयैव चेद्रसादिकमनुमानं वा तर्हि तयोरैक्यमित्यन्यतरदेव स्यात् । अथान्यया तर्हि रूपादेरेकस्य स्वभावद्वयमायातं तत्र चानवस्था।" स्या० रत्ना० पृ० १६५ ।