SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ८८ प्रमेयकमलमार्तण्डे [प्रथमपरि० जनकं भवेत् , तथा चान्योन्याश्रयाकस्यापि सिद्धिः । अथानुमानमेव जन्यम् , तत्रैव जन्यताप्रतीते; ना; अनुमानव्यतिरेकेणार्थे ग्राह्यतावजन्यतायाः प्रतीत्यभावात् । न च स्वरूपसेव जन्यता; लिङ्गेऽपि तत्सद्भावेन जन्यताप्रसक्तेः। तथा चान्योन्यजन्यताल५क्षणो दोपः स एवानुषज्यते । अर्थानयोः स्वरूपाविशेषेऽप्यनुमान एव जन्यता लिङ्गापेक्षया, नतु लिङ्गे तदपेक्षया सेत्युच्यते; तर्हि ज्ञानार्थयोस्तविशेषेपि अर्थस्यैव ज्ञानापेक्षया ग्राह्यता न तु ज्ञानस्यार्थापेक्षया सेत्युच्यताम् । न चोत्पत्तिकरणाल्लिङ्गमनुमानस्यो त्पादकम् , तस्यास्ततोऽर्थान्तरानान्तरपक्षयोरसम्भवात् । सा १० हि यद्यनुमानादर्थान्तरम्; तदानुमानस्य न किञ्चित्तमित्यस्या भावः । अनुमानस्योत्पत्तिरिति सम्वन्धासिद्धिश्चानुषकारात् । उपकारे वाऽनवस्था । अथानान्तरभूता क्रियते; तदानुमानमेव तेनं कृतं स्यात् । तथा चानुमान लिङ्गं लिङ्गजन्यत्वादुत्तरलिङ्गक्ष. णवत् । न च प्राक्तनानुमानोपादानजन्यत्वान्नानुमानं लिङ्गम्। १५यतस्तदप्यनुमानमन्यतो लिङ्गाचेत्तर्हि तदप्यनुमानं लिङ्गं तजन्यत्वादुत्तरलिङ्गक्षणवदिति तवस्थं चोद्यम् । उत्तरमपि तदेवेति चेत्, अनवस्था स्यात् । अथ तथाप्रतीतेर्लिङ्गजन्यत्वाविशेषे किञ्चिल्लिङ्गमपरमनुमानम् ; तर्हि ज्ञानजन्यत्वाविशेषेपि किञ्चिज्ज्ञानमप रोऽर्थ इति किन्न स्यात् ? तथा च 'अर्थों ज्ञानं ज्ञानकार्यत्वादुत्तर२० ज्ञानवत्' इत्ययुक्तम् । न च गृहीतिविधानादर्थस्य ग्राह्यतेप्यते; खरूपप्रतिनियमातभ्युपगमात् । यथैव किसामग्र्यधीनानां रूपोदीनां चक्षुरादीनां समसमयेऽपि स्वरूपप्रतिनियमादुपादानेतैरत्वव्यवस्था, तथार्थज्ञानयोlोतेरत्वव्यवस्था च भविष्यति। नैनु यया प्रत्यासत्या ज्ञानमात्मानं विषयीकरोति तयैव चेदर्थ १ लिङ्गेन । २ ता (षष्ठी षष्ठयन्तान्मतुरित्यर्थः) (१) । ३ अनुमानस्य । ४ लिङ्गानुमानयोः। ५ परेण भवता। ६ परेण। ७ लिङ्गेन । ८ उत्पत्त्यन्तरान्वेषणात् । ९ अभिन्ना। १० लिङ्गेन। ११ ननु प्राक्तनमनुमानं लिङ्गादुत्पद्यते। १२ प्राक्तनम्। १३ लिङ्गतया अनुमानतया। १४ अनुमानस्य । १५ उत्तरक्षणं । १६ किञ्च । १७ परिच्छित्ति । १८ कारणात्। १९ जनैः। २० अर्थग्राह्यतास्वरूपस्य प्रतिनियतत्वात् । २१ पूर्वक्षण। २२ उत्तर । २३ उत्तररूपरसयोः उत्तरचक्षुर्शानयोः। २४ सहकारिकारण । २५ ग्राहक। २६ यदवभासते तज्ज्ञानमित्यनुमानस्य विपक्ष वाधकं प्रमाणम् । २७ शत्या। 3x 1 "ननु यया प्रत्यासत्त्या शानमात्मानं विषयीकरोति तयैव चेदर्थ तर्हि तयोरैक्यम् ...अथान्यया तर्हि स्वभावद्वयापत्तिर्ज्ञानस्य भवेत् , तदपि स्वभावद्वयं यद्यपरेण
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy