________________
२४
प्रमेयकमलमार्तण्डया
२०१
२०३
२०६ २०६
विषयाः शक्तिः शक्तिमता कथञ्चिद्भिन्नाऽभिन्ना च ... ... ... २०१ अर्थानां च अनेकैव शक्तिः कार्यभेदान्यथानुपपत्तेः ... ००० अभावार्थापत्ति निराकरणम् ... ... ... २०२ गृहे यत्तस्य जीवनं तदेव गृहे चैत्राभावस्य विशेषणमुत अन्यत्र २०२ पञ्चावयवसंभवादसावापत्तिरनुमानरूपैव ... ... ... अभावस्य प्रत्यक्षादावन्तर्भावः ... ... ... ... २०३-१६ निषेध्याधारो वस्त्वन्तरं प्रतियोगिसंसृष्टं प्रतीयते असंसृष्टं वा? ... प्रतियोगिनोऽपि वस्त्वन्तरसंसृष्टस्य स्मरणमसंसृष्टस्य वा?
२०४ अभावांशो भावशिवत् प्रत्यक्षः ... ... ... ... ... २०४ क्वचित् प्रत्यभिज्ञानरूपोऽप्यभावः ... ... ...
२०४ अनुपलब्धिलिंगतः प्रबोधने अनुमानखरूपोऽभावः ...
२०५ प्रतियोगिनिवृत्तिः प्रतियोगिस्वरूपसम्बद्धा असम्बद्धा वा?
२०५ प्रमाणपञ्चकाभावो नीरूपत्वात्कथमभावपरिच्छेदकः स्यात् ?
२०५ न च यत्र प्रमाणपञ्चकाभावस्तत्रावश्यम् अभावज्ञानं भवति ... २०६ प्रमाणपञ्चकाभावश्च ज्ञातोऽज्ञातो वा तज्ज्ञानहेतुः? ... ... अन्यवस्तुनो भूतलस्य ज्ञानं तु प्रत्यक्षमेव ... ... आत्मा च किं सर्वथा ज्ञाननिर्मुक्तः कथञ्चिद्वा? ... ...
२०६ भावरूपेणापि प्रत्यक्षेणाभावो वेद्यते ... ... ... ... २०७ अभावादपि च भावस्य प्रतीतिः भावादपि चाभावस्यति ... २०७ इतरेतरामावविचारः ... ... ... ... ... २०६-२११ यदि चेतरेतराभाववशाद् घटः पटादिभ्यो व्यावर्तेत तर्हि इतरे
तराभावोऽपि भावादभावान्तराच्च खतो व्यावर्तेत अन्यतो वा? अन्यतश्चेत् किमितरेतराभावान्तरात् असाधारणधर्माद्वा? ... २०८ इतरेतराभावोऽपि असाधारणधर्मेणाव्यावृत्तस्य भेदको व्यावृत्तस्य वा? २०८ इतरेतराभावेन घटे पटः प्रतिषिध्यते पटवसामान्यं वा उभयं वा? किं पटविशिष्टे घटे पटः प्रतिषिध्यते पटविविक्ते वा? ... ... २०९ इतरेतराभावादन्या पटविविक्तता स एव वा विविक्तताशब्दाभिधेयः? 'घटे पटो नास्ति' इति पटरूपताप्रतिषेधः सा किं प्राप्ता प्रतिषि___ ध्यते अप्राप्ता वा? ... ... ... ... ... ... 'अन्यत्र प्राप्तं पटरूपमन्यत्र प्रतिषिध्यते' इत्यत्र किं समवायप्रति
षेधः संयोगप्रतिषेधो वा? ... ... ... ... ... इतरेतराभावप्रतिपत्तिपूर्विका घटप्रतिपत्तिः, घटग्रहणपूर्वकलं वेत
रेतराभावग्रहणस्य ? ... ... ... ... ... ... घटश्च गृह्यमाणः पटादिभ्यो व्यावृत्तो गृह्यतेऽव्यावृत्तो वा ? ...
२०८
२०९
२०९
१०