SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः विषयाः दृष्टान्ते प्रवृत्तं भूयोदर्शनं दृष्टान्त एव अविनाभावं निश्चाययति साध्यधर्मिणि वा? ... ... ... ... ... ... 'लिङ्गस्य दृष्टान्तेऽविनाभावग्रहणम् , अर्थापत्तौ तु पक्ष एव' ___ इत्यपि नानयोः भेदं साधयति ... ... ... ... १९४ लिंगस्य न सपक्षानुगमाद्गमकता अपि तु अन्तर्व्याप्तिबलेन ... १९४ सपक्षानुगमाननुगमरूपेण अनुमानाऽर्थापत्त्योभैदे पक्षधर्मलसाहि तायाः अर्थापत्तेः तद्रहिताऽर्थापत्तिः पृथक प्रमाणं स्यात् ... १९५ विपक्षेऽनुपलम्भस्य सर्वात्मसम्बन्धिनोऽसिद्धानकान्ति कलात् ... शक्तिस्वरूपविचार: ... ... ... ... ... ...१९९-२०२ (नैयायिकस्य पूर्वपक्षः ) निजा हि शक्तिः पृथिवीलादिकम् ... १९६ अन्त्या तु चरमसहकारिरूपा ... ... ... ... ... शक्तिर्नित्या अनित्या वा? ... ... ... ... ... १९६ अनित्या चेत् ; किं शक्तिमतः शक्ताज्जायते अशक्ताद्वा? ... १९६ शक्तिः शक्तिमतो भिन्ना अभिन्ना वा? ... ... ... ... १९६ शक्तिः किमेका अनेका वा? ... ... ... ... ... १९७ (उत्तरपक्षः) ग्राहकप्रमाणासावाच्छन्तरभावः अतीन्द्रियत्वाद्वा ? १९७ प्रतिनियतसामग्र्याः प्रति नियतकार्यकारिखमतीन्द्रियशक्तिसद्भा वमन्तरेणानुपपन्नम् ... ... ... ... ... ... १९७ शक्यभावे कथं प्रतिबन्धकमण्यादिसन्निधानेऽप्यग्निः ख कार्य न कुर्यात् ? ... ... ... ... ... ... ... प्रतिबन्धकेन हि अग्नेः खरूपं प्रतिहन्यते सहकारिणो वा? ... १९७ प्रतिबन्धकेन खभावनिवृत्ती उत्तम्भकसन्निधाने कार्यानुत्पत्ति प्रसङ्गात् ... ... ... ... ... ... ... १९८ प्रतिबन्धकोत्तम्भकमणिमन्त्रयोरभावेऽग्निः खकार्यं करोति न वा? १९८ आधे कस्याभावः सहकारी; तयोरन्यतरस्य उभयस्य वा? ... १९८ अन्यतरस्य चेत् ; किं प्रतिबन्धकस्य उत्तम्भकस्य वा? ... १९८ कश्चाभावः कार्योत्पत्ती सहकारी-किमितरेतराभावः प्रागभावः __ प्रध्वंसो वा अभावमात्रं वा ... ... ... ... ... यदि शकिर्नास्ति तदा मन्त्रादिना कंचित्प्रति प्रतिबद्धोऽप्यग्निः स एवान्यस्य स्फोटादिकं कार्य कथं करोति ? ... ... ... खरूपसहकारिव्यतिरेकेण शक्तः प्रतीत्यभावे अदृष्टादेरपि अभावः स्यात् ... ... ... ... ... ... ... ... १९९ पृथिवीवस्य शक्तिखरूपे मृत्पिडादपि पटोत्पत्तिः स्यात् ... १९९ दव्यशक्तिस्तु नित्या पर्यायशक्तिस्वनित्या शकादेव शक्तिप्रादुर्भावः स्वीक्रियते ... ... ... १९८ १९९ २००
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy