________________
३ अध्यायः]
काव्यानुशासनम् ।
१३९
- यथा-'तथाभूतां दृष्ट्वा' इति । अत्रास्माभिरिति खिन्नमित्यस्मात्पूर्व
मित्थमिति च नोक्तमिति न्यूनत्वम् । _ तथा
'त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः ।
किमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ।' . अत्रापराधस्य लवमपीत्यर्थो वाच्यः ।
-तथा--
'नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् । न वेत्ति परदेहदाहदुःखमहो । यदयमदहं दहति मामनलशरो ध्रुवमसौ न कुसुमशरः।।' इति। पर्यायेण यथा-'कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ।' अन हि हरस्येति पर्यायशब्देनोपात्तत्यार्थस्य पिनाकपाणित्वं धैर्यच्युतेरशक्यकरणीयतायामार्थो हेतुः । अन्यथा हरग्रहणस्य पौनरुक्त्यं स्यादिति । यथा च-'एकः शकामहिवररिपोरत्यजद्वैनतेयात्' इति । सर्वनाम्ना यथा-'दृशा दग्धं मनसिजं जीव- . यन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' अत्रापि ता इति सर्वनामोपात्तस्यार्थस्य वामलोचनात्वं मनसिजदाहजीवनयोरन्योन्यविरुद्धयोरपि अभिनहेतुकत्वोपपत्तावार्थो हेतुः । इतरथा वामलोचनात्वस्य पुनरुपादानप्रसङ्गः । अत एव तृतीयः पक्षो न संभवत्येव । एकस्यैव शव्दस्यावृत्तिमन्तरेणानेकार्थप्रतिपादनसाम
•संभवात् । न चासावनिवन्धना शक्या कल्पयितुम् । न वैपामेकमप्यत्रोक्तमिति न्यूनपदत्वमिति । वयं तु ब्रूमः-न हि शब्दस्याभिधैव वृत्तिरिष्यते येनैकस्मिन्नेवार्थे उपक्षीणत्वात्तस्याः शब्दान्तरमर्थान्तरार्थं प्रयुज्येत तदावृत्तिनिवन्धनं वा किंचित्परिकल्प्येत । किं तु वृत्त्यन्तरमपि सहृदयैकसंवेद्यं व्यक्तिखभावमस्त्येव । एवं च वृत्त्यन्तरोपकल्पनायामेकस्मादेव शब्दाद्वाच्येन सहैव व्यङ्गयस्यापि प्रतीतिरनिवारितप्रसरैव । तथा हि-परमेश्वरवाचकसहस्रसंभवेऽपि 'कपालिनः' इति तद्वाचकतया प्रयुक्तं वीभत्सरसालम्बनविभावतां सूचयन् जुगुप्सास्पदत्वं ध्वनति । संप्रति द्वयं चेत्यतीव रमणीयम् । यत्किल पूर्वमेका सैव दुर्व्यसनदूषितत्वेन शोचनीया जाता । संप्रति पुनस्त्वया तस्यास्तथाविधदुरध्यवसायसाहायकमिवारब्धमित्युपहस्यते । प्रार्थनाशब्दोऽप्यतितरां रमणीयः । यस्मात्काकतालीययोगेन तत्समागमः कदाचिन वाच्यतावहः । प्रार्थना पुनरत्रात्यन्तकौलीनकलङ्ककारिणी । सा च त्वं चेति द्वयोरप्यनुभूयमानपरस्परस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तम् । कलावतः कान्तिमतीति च मतुप्प्र. १. 'मदयं' स्यातू.