SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ • काव्यमाला । अयमपि पटुर्धारासारो न बाणपरम्परा ___ कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥' अत्र प्रान्तौ निवृत्तायां तद्विषयभूतयोः सुरधनुर्धारासारयोरिव विधुतोऽपीदमा परामर्शी वाच्यः । यथा वा उपमायाम्'संहयवक्कायजुया वियसि कमलामुणालसंछन्ना । वावीबहुत्वरोयण विलित्तथणया सुहावेई ॥ अत्र कमलमृणालप्रतिकृत्योर्मुखबाह्वोः केनापि पदेनानुपादानान्यूनपदत्वम् । क्वचिद्गुणः । यथा'गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥' क्वचिन्न गुणो न दोषः। यथा-'तिष्ठेत्कोपवशात्-' इति । अत्र पिहितेत्यतोऽनन्तरं 'नैतत् यतः' इति एतैन्यूनैः पदैविशेषबुद्धेरकरणान्न गुणः । 'उत्तरा प्रतिपत्तिः पूर्वी प्रतिपत्तिं बांधते' इति न दोषः । / अधिकपदत्वं यथा'स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः । अनिरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि ॥' अत्र 'आकृति'शब्दोऽधिकः । तथा__ 'ताडीजद्दयो निजघ्ने कृततदुपकृतिर्यत्कृते गौतमेन ।' अत्र 'तत्'शब्दः । १. 'वि' का० प्र०. २. 'नाडीजको' स्यात.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy