SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ - काव्यमाला। इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत । .. इष्टवियोगधननाशाभिघातवातसंनिपातग्रहादिभ्यश्चित्तविप्लवः उन्मादः। तमनिमित्तमितरुदितोत्क्रुष्टगीतनृत्यप्रधावितोपवेशनोत्थानासंबद्धप्रलापभस्मपांशूद्भुलननिर्माल्यचीवरघटचक्रशरावाभरणादिभिर्वर्णयेत् । यथा 'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥ प्रहारादेर्मोहो भ्रमणादिकृत् । प्रहारमत्सरभयदैवोपघातपूर्ववैरस्मरणत्रासनादिभ्यश्चित्तस्य मूढत्वं मोहः। मोहस्य प्रागवस्थापि मोहशब्देनोच्यते । तं भ्रमणदेहघूर्णनपतनसन्द्रियप्रमोहवैचित्र्यादिभिर्वर्णयेत् । यथा'तीत्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव ॥' सुखजन्मापि मोहो भवति । यथा-- 'कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना त्तद्वासः श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेनि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमिति खल्पापि मे न स्मृतिः ॥ दारिद्यादेश्चिन्ता संतापादिकृत् । दारिद्येष्टद्रव्यापहारैश्वर्यभ्रंशादिभ्यो ध्यानं चिन्ता । सा च स्मृतेरन्या आसनाददनवत् । खेलनाद्गमनवच्च । तां संतापशून्यंचित्तत्वकार्यश्वासाधो'मुखचिन्तनादिभिर्वर्णयेत् । सा च वितर्कात्ततो वा वितर्क इति वितर्कात्पृथग्भवति चिन्ता।
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy