SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ६ १७ णोः कटावन्तौ शिटि नवा । १८ ड्नः सः त्सोऽश्वः । ३३ अञ्वर्गस्यान्तस्थातः ३२ अदीर्घाद्विरामैकव्यञ्जने । १९ नः शिञ्च । २० अतोऽति रोरुः । २१ घोषवति । २२ अवर्णभोभगोऽघोर्लुगसन्धिः । २३ व्योः । २४ स्वरे वा । २५ अस्पष्टाववर्णाव तुञि वा । २६ रोर्यः । ४० शिड्हेऽनुस्वारः । २७ ह्रस्वान्नो द्वे । ४१ रो रे लुग्दीर्घश्चा २८ अनाङ्माङो दिदुतः । दीर्घाद्वा छ । ३४ ततोऽस्याः । ३५ शिटः प्रथमद्विती यस्य । ३६ ततः शिवः । ३७ न रात्स्वरे । ३८ पुत्रस्यादिनपुत्रादिन्याक्रोशे । ३९ म्नां धुड्वर्गेऽन्त्योsपदान्ते । ४२ ढस्तड्डे | ४३ सहिवहेरोबाsaर्णस्य । २९ प्लुताद्वा । ३० स्वरेभ्यः । ३१ दिर्हस्वरस्यानु नवा ४४ उदः स्थास्तम्भः सः
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy