SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ वा। ४५ तदा से: स्वरे । ५८ वाहपत्यादयः। पादार्था। ५९ शिटयाद्यस्य ४६ एतदश्च व्यञ्जने द्वितीयो वा। ____ऽलग्नसमासे।। ६० तवर्गस्य श्चवर्गष्ट४७ व्यञ्जनात्पञ्चमा- वर्गाभ्यां योगे न्तस्थायाः सरूपे चटवौं । ६१ सस्य शषौ। ४८ धुटो धुटि स्वे बा।। ६२ न शाता ४९ तृतीयस्तृतीयचतुर्थे ६३ पदान्ताहवर्गाद५० अघोषे प्रथलो- नाम्नगरीनवतेः। शिटः। | ६४ षि तवर्गस्य। ५१ विरामे वा। ६५ लि लो। ५२न सन्धिः । ५३ २ः पदान्ते विस- __चतुर्थः पादः। स्तयो। १ अत आः स्यादौ ५४ ख्यागि। जस्भ्याम्ये। ५५ शिटयघोषात्।। २ भिस ऐस् । ५६ व्यत्यये लुग्वा।। ३ इदमदसोऽक्येव ५७ अरोः सुपि रः। । ४ एबहुस्भोसि ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy