SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ १०० १७५० महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेयम उवाचकृपालय महादेव भक्तानामभयप्रद । संसारसागरभ्रान्तिपरिविच्छेदिने नमः॥ नमः पिनाकहस्ताय नमस्ते कृत्तिवाससे । तव पादाब्जयुगले भक्तिं देहि महेश्वर ॥ १०१ महेश्वर उवाचभवत्वित्याह भगवान्गच्छ त्वं नगरं प्रति ॥ १०२ इत्येवमुक्तो वृषकेतनेन प्रहृष्टरोमातसर्वगात्रः।। प्रतप्रभावं शबरेण लब्धं पश्यन्पदं स्वं भवनं जगाम ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे शिवरात्रि प्रभावकथनं नाम चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४० ॥ ( २२) आदितः श्लोकानां समष्ट्यङ्काः-४४०२५ अथैकचत्वारिंशदधिकद्विशततमोऽध्यायः । देव्युवाचश्रुतो व्रतानुभावश्च त्वन्मुखाम्भोरुहान्मया । चरितं शवरस्यापि जीवितेशगतिस्तथा ॥ १ नानार्थदं महादेव श्रुत्वा वाक्यामृतं च ते । प्रीतिरस्य स्वरूपं यत्पुनर्मे वक्तुमर्हसि ॥ २ महेश्वर उवाचजीवघाती च शवरः शिवराव्यामुपोषितः । अबुद्धिपूर्व देवेशि गाणपत्यमवाप्तवान् ॥ श्रद्धयाऽभीप्सया प्रीत्या भीत्या च हृदयेन वा । कृत्वा च जागरं रात्री मुच्यते सर्वकिल्बिषैः४ प्रभातसमये वुद्ध्वा गुरोर्गेहं समागतः । तस्याऽऽज्ञां प्रार्थयेत्पूर्व व्रतानुचरणाय वै ॥ स्नात्वा शुक्लाम्बरधरः कृतमौनो जितेन्द्रियः। कृताह्निकविधिस्तत्र गते चार्के समाहितः॥ ६ स्नात्वा वैनायकी पूजां कल्पयेत्पुरतः शुभैः । यजनं प्रतियामं च पाद्याधैरागमोदितैः॥ ७६ कृताभ्यङ्गाभिषेकं च प्रतियामं समाचरेत् । पञ्चगव्यादिभिश्चैव नालिकेरफलोदकैः ॥ ८ अयोऽन्यरभिषेकाहरोपधीबिल्वपत्रकैः । स्नापनं च(येच्च) महादेवं सहस्राद्यैश्च शांभवैः ॥ ९ पिष्टामलकहारिद्रचूर्णेरुद्वर्तयेत्सुधीः । अर्चयेद्रिल्वपत्रैश्च गन्धतोयैश्च सेवयेत् ॥ १० स्वर्णोदकै रत्नतोयैश्चाभिषेकं समाचरेत् । तान्तवेनाथ निर्मूज्य नीराजनमथाऽऽचरेत् ॥ ११ वर्सेर्नानाविधैश्चैव विशेषैपितैस्तथा । संवेष्टयेद्यथाशोभं सौवर्णैर्भूषणैरपि ॥ अलंकृत्य महादेवं पूजयेद्धिल्वपत्रकैः । जातीचम्पकपुंनागपद्मोत्पलकदम्बकैः ॥ कर्णिकारनवश्वेतमन्दारकुरवैस्तथा । मल्लिकाशोकधत्तूरशम्यरिग्वधैस्तथा ॥ करवीरयवाङ्कोलनन्द्यावर्तपलाशकैः । तुलसीनागकोरण्टकुसुमैश्च सुपूजयेत् ॥ नीलोत्पलैविशेषेण पूजयेल्लिङ्गमश्वरम् । धूपैर्दीपैश्च नैवेद्येस्ताम्बूलघृतदीपकः ॥ अशेषैर्वहुभःश्च भोज्यश्च विविधैरपि । जागरगीननृत्यायैः प्रदीपायुपहारकैः ॥ तूर्यघोपरनेकैश्च वीणावेणुरवैस्तथा । स्तोत्रमङ्गलवाद्यैश्च वेदयोपैरनेकशः ॥ शिवधर्मपुराणायमर्माहेश्वरोक्तकैः । प्रदक्षिणनमस्कारप्रणवैश्शुलुकोदकैः ॥ + संधिरापः।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy