SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ २४० चत्वारिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १७४९ महेश्वर उवाचएवमुक्त्वा गतः शीघ्रं यत्राऽऽस्ते शंकरः स्वयम् । दृष्ट्वा तु देवदेवेशं शंकरं स्तोतुमैरयत् ॥ ७७ यम उवाचनमस्त्रैलोक्यनाथाय महाबलपिनाकिने । साक्षात्कालविनाशाय कालनिर्दाहिने नमः॥ ७८ शिवागमार्णवान्तस्थज्ञानरत्नप्रदायिने । हृदि स्थिताय सर्वेषां साक्षिणे जगतां विभो ॥ ७९ अज्ञानतिमिरान्धस्य तमसोऽतीतमूर्तये । अनाश्रिताय तुष्टाय कपालाय नमोऽस्तु ते ॥ ८० [*अनादिमलभेत्रे च चिगुणोदयहेतवे । गुणप्रदाय गूढार्थद्योतकाय नमोऽस्तु ते ॥ महेश्वर उवाचएवं स्तुत्वा महादेवं प्रणामो दण्डवत्कृतः ।। यम उवाचमेरुमन्दरतुल्यानि दुष्कृतानि बहून्यपि । नश्यन्ति तानि सर्वाणि तव पादाजचिन्तया ॥ ८३ महेश्वर उवाचइत्युक्त्वा दण्डमुद्रा तु पादाब्जे तु निवेदिता ॥ शिव उवाचकिमर्थ दण्डमुद्राऽपि त्यक्तेयं यम सत्तम । केनापराधिना धर्मो धर्मराज उपेक्षितः॥ ८५ धर्मराज उवाचत्वद्गणैर्देवदेवेश जगतां पालन प्रभो । मदीयाः किंकरा देव घातिताः शक्तिमुद्गरैः ॥ ८६ निषादो जीवघाती च सर्वकर्मवहिष्कृतः । मांसलुब्धश्च देवेश विचचार महावने ॥ ८७ न लब्धं पिशितं तेन निपादेन धनुप्मता । जलासनगतो राज्यां गतेऽर्के जीवघातकः ॥ ८८ मृगा वा न भवन्त्यस्य न निद्रा च भवत्यहो । न कृतं भोजनं दिण्या शिवराव्यामुपोषितः ८९ अपर्यन्तां क्षुधां प्राप्य उदिते सूर्यमण्डले । गृहं गतोऽसौ देवेश त्वसंप्राप्तमनोरथः॥ पापमेवाकरोत्पापी निषादो मांसविक्रयी । अनेन सुकृतं देव न किंचिदुपपादितम् ॥ ९१ विचित्रयातनाईस्तु पापिष्ठो जीवघातकः । सर्वाल्लोकान्विनिर्जित्य गणेश्वरमवाप्तवान् ॥ ९२ देवदेव महादेव भक्तानामार्तिनाशन । किं कृत्यमत्र देवेश त्वदाज्ञाकारिणा मया ॥ ९३ महेश्वर उवाचइत्युक्तो धर्मराजेन भगवान्भक्तवत्सलः । प्राह गम्भीरया वाचा शिवरात्रिमनुस्मरन् ॥ ९४ शिव उवाचअयं [हि] शुद्धः शबरः पुण्यात्मा धार्मिको महान् । तपस्वी मत्प्रियो नित्यां शिवरात्रिमुपोषितः शिवरापिरिति ख्याता माघकृष्णचतुर्दशी । भुक्तिमुक्तिपदा नित्यं सर्वपापप्रणाशिनी ॥ ९६ एवं मङ्गलदाऽभीष्टप्रदा पुण्यविधिनी । यमशासनहत्री च श्रीपदायोगदायिनी ॥ ९७ सम्यक्सिद्धिकरी पूज्या सौभाग्यफलदायिनी । निर्मितं हि मया पूर्व सुजागरमनुत्तमम् ॥ ९८ व्रत तस्यां तिथौ शैवं लोकानां हितकाम्यया । शिवरात्रिप्रभावेन कृतार्थः शवरः स्वयम्॥ जीवितेश वरं ब्रूहि वरदोऽहं तवेप्सितम् ॥ * धनुचिट्टान्तर्गतः पाठः, उ. पुस्तकस्थः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy