SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १२७२ महामुनिश्रीव्यासप्रणीतं- [ ६ उत्तरखण्डे दुद्राव विकलं शुभ्रं (2) स्मरदूत्या समं वने । विद्रवन्ती समं सख्या तापसाश्रममागता ।। २२ सा तापसवने तस्मिन्ददर्शात्यन्तमद्भुतम् । पक्षिणः काञ्चनमख्यानाना शब्द समाकुलान् ।। २३ साऽपश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम् । क्षीरं वहन्तीं सरितं स्रवन्ति मधु भूरुहाः ||२४ शर्कराराशयस्तत्र मोदकानां च संचयाः । भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च ।। २५ बहुशस्तानि दिव्यानि नभसः संपतन्ति च । क्रीडन्ति हरयस्तृप्ता उत्पतन्ति पतन्ति च ।। २६ मठेऽतिसुन्दरं वृन्दा तं ददर्श तपस्विनम् । व्याघ्रचर्मासनगतं भासयन्तं जगत्रयम् ॥ तमुवाच विभो पाहि पाहि पापधिकादथ । तपसा किंच धर्मेण मौनेन च जपेन च ॥ भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन । एवमुक्तवती भीता सालसाङ्गी तपस्विनम् ॥ तावत्प्राप्तः स दुष्टात्मा सर्वजीवप्रबन्धकः । वृन्दा देवी भयत्रस्ता हरिकण्ठं समाश्लिषत् ॥ सुखस्पर्शभुजाभ्यां साऽशोकवल्लीव लिङ्गिता ।। २७ २८ २९ हरिरुवाच dassलिङ्गभावेन पुनरेव भविष्यति । शिरः सर्वाङ्गसंपन्नं त्वद्भर्तुरधिकं गुणैः ॥ अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम् || नारद उवाच - ३१ सा चित्रशालामित्युक्ता विवेश मुनिना तदा । दिव्यपर्यङ्कमारूढाऽऽगृह्य कान्तस्य तच्छिरः ३२ चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा । यावत्तावदभूद्राजन्रूपं जालंधराकृति || तत्कान्तसदृशाकारस्तद्वक्षास्तद्वदुन्नतिः । तद्वाक्यस्तन्मनो भाव स्तदाऽऽसीज्जगदीश्वरः || ३३ अथ संपूर्णकायं तं प्रियं वीक्ष्य जगाद सा ॥ नारद उवाच - इत्यादिवचनैस्तेन वृन्दा संस्मारिता तदा । ताम्बूलैश्च विनोदैश्च वस्त्रालंकरणैः शुभैः ॥ अथ वृन्दारिका देवी सर्वभोगसमन्विता । प्रियं गाढं समालिङ्गय चुचुम्ब रतिलोलुपा || मोक्षादप्यधिकं सौख्यं वृन्दामोहनसंभवम् । मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम् ॥ वृन्दावियोगजं दुःखं विनोदयति माधवे । तत्क्रीडाचारुविलसद्वापिकाराजहंसके ॥ तद्रूपभावाकृष्टोऽसौ पद्मायां विगतस्पृहः । अभूद्वृन्दावने तस्मिंस्तुलसी रूपधारिणी ॥ वृन्दाङ्गस्वेदतो भूम्यां प्रादुर्भूताऽतिपावनी । वृन्दाङ्गसङ्गजं स्वेदमनुभूय सुखं हरिः ॥ १. 'हुवस्त्राणि दि । ३४ वृन्दोवाच तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे ॥ नारद उवाच - वृन्दावचनमाकर्ण्य प्राह मायासमुद्रजः ॥ मायाजालंधर उवाच --- ३७ शृणु देवि यथा युद्धं वृत्तं शंभोर्मया सह । प्रिये रुद्रेण रौद्रेण च्छिन्नं चक्रेण मे शिरः ॥ तावत्त्वत्सिद्धियोगाच्च त्वद्द्रुतेन महारणात् । छिन्नं तदत्र चाऽऽनीतं जीवनं तेऽङ्गसङ्गतः ।। ३८ प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता । क्षन्तव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः ॥ ३५ ३६ ४० ४१ ४२ ४३ ४४ ४५ i
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy