SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १६ षोडशोऽध्यायः ] पद्मपुराणम् । १२७१ तापसावूचतु:भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ । वनं घोरं प्रविष्टाऽसि कथं दुष्टनिषेवितम् ।। ३ नारद उवाचएवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः । माधव उवाचमुश्चेमामधमाचार मृद्वङ्गी चारुहासिनीम् । रे रे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः॥ ५ सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः। भवपुण्यप्रभावयं हंस्येतां मण्डनं भुवः ॥ अद्य लोकं निरालोकं कंदर्पदपवर्जितम् । करिष्यस्यधुना त्वं च हत्वा वृन्दारिकां वने ॥ तस्मादिमां विमुश्चाऽऽशु सुखप्रासाददेवताम् ॥ नारद उवाचइति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत् । राक्षस उवाचसमर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात् ॥ नारद उवाचइत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः । पपात भस्मसाद्भूतस्त्यक्त्वा वृदां सुदूरतः॥ अथोवाच प्रमुग्धा सा मायया जगदीशितुः । वृन्दोवाचकस्त्वं कारुण्यजलधे येनाहमिह रक्षिता । शारीरं मानसं दुःखं संतापं तपसां निधे ॥ ११ त्वया मधुरया वाचा हृतं राक्षसनाशनात् । तवाऽऽश्रमे तपः सोम्य करिष्यामि तपोधन ॥ १२ तापस उवाचभरद्वाजात्मजोऽहं वै देवशर्मेति विश्रुतः । विहाय भोगानखिलान्वनं घोरमुपागतः ॥ १३ अनेन वटुना सार्ध मम शिष्येण कामगः । वहुशः सन्ति चान्येऽपि मच्छिष्याः कामरूपिणः॥ त्वं चेन्ममाऽऽश्रमे स्थित्वा चिकीर्पसि तपः शुभे। एहि राज्यपरं यामो वनं दूरस्थितं यतः १५ नारद उवाचइत्युक्त्वा राजपत्नी तां ययो प्राची दिशं हरिः । वनं प्रेतपिशाचाव्यं मन्दगत्या नराधिप॥१६ वृन्दारिकाऽश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ । स्मरदूती च तत्पृष्ठे मां प्रतीक्षेतिवादिनी ॥ १७ अत्रान्तरे दुराचारः कोऽपि पापाकृतिर्वने । जालं प्रसारयामास तद्यदा जीवपूरितम् ॥ १८ ततः संकोचयामास तजालं पापनायकः । जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह ॥ स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद नाम् ।। स्मरदूतिरुवाचदेवि मामत्तुमायाति करे गृह्णाति मां सखीम् ॥ नारद उवाचवृन्दा तयक्तिं श्रुत्वैनं विकृतास्यं व्यलोकयत् । वीक्ष्य तं भयवार्तन निर्धूता सिन्धुनमिया ॥२१ १ फ. °च-एषा त्यक्ता मया शीघ्रमात्मानं रक्ष दुर्मते । इत्युक्त्वा तापमं रक्षः खड्गपाणिरधावत । हुंकारेणैव तं भस्म चकार मधुसदनः । विलोक्य तापसवलं गज्ञी तापसमबर्वात् । क।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy