________________
४
.
२१८ अष्टादशाधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१६८५ निजाया मुखतो राजन्भिल्लेन च महात्मना । बलात्तां हन्तुमारेभे कर्कटो भृशदारुणः ॥ ३० खड्गपाणिर्यदा याति तद्वधाय स भिल्लपः । यावत्तावत्तु सा पापा ज्ञात्वा निजवधोधमम् ॥ ३१ वनमभ्यद्रवगीता निजप्राणपरीप्सया । तामनुव्वता तेन कर्कटेन महीपते ॥ अत्र गोकर्णतीर्थे तु गृहीता खडपाणिना । शिरश्छित्त्वा तु खड्न पातितं च जले वपुः ॥ ३३ तस्य गोकर्णतीर्थस्य निजस्थानमगाच सः । सा जरों तत्र गोकर्णे पापाऽपि निधनं गता ॥ ३४ कैलासशिखरे राजन्पार्वत्या अभवत्सखी । अहं कथितवानेतत्तव गोकर्णवैभवम् ॥ ३५ शिवकाञ्च्याश्च माहात्म्यं पवित्रं वर्णयामि ते । इन्द्रप्रस्थतटस्थायां शिवकाञ्च्यामपि प्रभो ३६ गतिः सा मरणात्पुंसां गोकर्णे या मयोंदिता । अत्र श्रीमन्महादेवो विष्णुं सर्वसुरेश्वरम् ॥ ३७ आराध्य भक्तराजत्वं लेभे ज्ञानं च तात्विकम् । अतः सर्वे वयं पुत्रा ब्रह्मणस्तं महेश्वरम् ।।३८ आराधयामः सततं सद्भक्तिज्ञानलिप्सया । अत्र वासुरो राजन्नारराध महेश्वरम् ॥ ३९ निराहारो वर्षशतं तद्गणत्वबुभूषया । तस्मै प्रसन्नो भगवान्गणत्वं दत्तवानिजम् ।। स्वयं च सर्वदा तस्य पुरपालो बभूव ह । इयं पुरी पुरा राजन्नासीद्विष्णोर्महात्मनः॥ ४१ दत्ता शिवाय तुष्टेन तपसा तस्य विष्णुना । अस्यामेकं पुरा वृत्तं महदाश्चर्यकारकम् ॥ ४२ विप्रस्य शिवभक्तस्य वैकुण्ठाप्तिर्यथाऽभवत् । एकस्तु ब्राह्मणो राजन्हेरम्बो नाम धार्मिकः॥४३ कायेन मनसा वाचा शिवपूजारतः सदा । एकदा स महाभागः शिवतीर्थानि पर्यटन् ॥ ४४ शिवभक्तः शिबे राजशिवकाश्यामिहाऽऽगतः । एतां मनोहरां चैव न तत्याज स बुद्धिमान् ॥ पश्चात्तत्रैव तत्याज प्राणानस्या जलान्तरे । तत्रैव श्रीमहादेवगणास्तं ब्राह्मणोत्तमम् ॥ ४६ नीत्वा कैलासमचलं चेलुस्तदनुशासनात् । अथ मध्ये समायाता गणा वैकुण्ठतो हरेः॥ ४७ तेभ्यो बलात्समादातुं तं द्विजश्रेष्ठमुद्यताः। आसीत्तेषां महद्युद्धं गणानां हरिशर्वयोः॥ ४८ तत्र युद्धे न वै केषां विजयो न पराजयः। तत्र वैकुण्ठतो विष्णुरागतो गरुडासनः ॥ ४९ कैलासावृषभारूढो महेशश्च त्रिलोकधृक् । तावन्योन्यमुखं दृष्ट्वा विहस्य जगदीश्वरौ ॥ ५० पश्यतः स्म महद्युद्धं नभस्येव गणैः कृतम् । अथ स्वीयान्गणान्विष्णुः शैवांश्च दिवि युध्यतः५१ निवार्य तं द्विजं तार्क्ष्यमारोप्यागाच्छिवालयम् । शिवेन तद्गणैश्चापि स्वकीयैरपि माधवः ।। ५२ वृतो गच्छन्पथि श्रीमान्स्तुतस्त्रिदशवन्दितः । गत्वा विवेश तं नागं (कैलासं) महादेवपुरःसरः।। तस्मै द्विजाय वै तस्य दर्शयत्रमणीयताम् । अथ तस्मात्तु कैलासान्महादेवेन वन्दितः॥ ५४ माधवः परया भक्त्या वैकुण्ठमगमत्तदा । द्विजः सोऽपि महाभागस्तीर्थस्यास्य प्रसादतः ॥ ५५ गोविन्ददर्शनं पाप्य मुमुदे हरसंनिधौ । एतत्ते कथितं राजशिवकाश्यास्तु वैभवम् ॥ ५६ तीर्थसप्तकनाम्नस्तु शृणुष्व त्वं समाहितः । तीर्थमेतन्महाराज चतुर्वर्गफलपदम् ॥ ५७ दर्शनात्स्पर्शनाद्ध्यानात्स्मरणादपि भूपते । वसिष्ठादिभिरेतस्मिन्महर्षिभिरनुष्ठितम् ॥ ५८ महत्तपस्तु सृष्ट्यर्थ तत्राऽऽसंस्तु क्षमा नृप । मरीचिरपि धर्मात्मा पुत्रार्थ स्नानमाचरन् ॥ ५९ अत्र लेभे महाभागः कश्यपं सुतमुत्तमम् । अत्रिरत्रापि तपसाऽतोषयदेवपुंगवान् । सोमं दुर्वाससं दत्तं तेभ्यो लेभे सुतत्रयम् । अङ्गिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः॥६१
Hal-
mionakanks
६०
१ क. च. सा परमा पुंमा। २ अ. अत्र।