________________
२ द्वितीयोऽध्यायः ]
पमपुराणम् । तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं चैव नारद । विष्णुनिन्दारता ये च वसुलोभेन सत्तम ॥ ४६ तेषां पापं तु वक्ष्यामि सांप्रतमृषिसत्तम । ज्वालामुख्यास्तथाऽऽख्यांनं हिमशैलेक्षणं तथा ॥४७ ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहम् । कायस्थानां समुत्पत्तिं गयाव्याख्यानमेव च ॥४८ गदाधरस्वरूपं च फल्गुवर्णनमेव च । एतेषां चैव माहात्म्यं पाझे दृष्टं तथा श्रुतम् ॥ ४९ म बोधस्वरूपं च सकल्केर्यश एव च । रामगयाया माहात्म्यं तथा प्रेतशिलाभवम् ॥ ५० प्रह्मणश्च तथाऽऽख्यानं शिलाख्यानं वदाम्यहम् । ब्रह्मयोनेस्तथाख्यानमक्षयाख्यवटस्य च॥५१ श्राद्धे तत्र महत्पुण्यं तत्सर्वं च वदाम्यहम् । महेश्वरे कृतां भक्तिं विष्णुना च महात्मना ॥ ५२ अद्यापि काश्यां जयति महारुद्रो ह्यनामयः । माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद ॥५३ तिलतर्पणजं पुण्यं यवजं पुण्यमेव च । तुलसीदलसंयुक्तं तर्पणं देवजं तथा ॥ तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम । शङ्खनादस्य माहात्म्यं पुण्यं चासंख्यसंज्ञकम् ५५ रवेर्वारस्य माहात्म्यं योगस्य विष्णुसंज्ञकः । वैधृतेर्महिमाचैव व्यतीपातस्य वै तथा ॥ ५६ एतत्सर्व प्रवक्ष्यामि यथोक्तं चैव नारद । अन्नदानं वस्त्रदानं भूमिदानं तथैव च ॥ ५७ शय्यादानं च गोदानं तथा वृषभमेव च(?)। जन्माष्टम्याश्च माहात्म्यं मत्स्यमाहात्म्यमेव च ५८ कूर्ममाहात्म्यमत्रोक्तं वाराहस्य तथैव च । माहात्म्यं च गवादीनां दानानां प्रवदाम्यहम् ॥ ५९ *महदाख्याने च मादीनिदानानि सर्व वदाम्यहम् । प्रह्लादमुख्यभक्ता ये ये केचिद्भुवि विश्रुताः तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम । जागरे चैव यत्पुण्यं दीपदानकृते च यत् ॥ ६१ प्रहरेषु पृथक्पूजाफलं देवर्षिसत्तम । परशुरामस्याऽऽख्यानं रेणुकाया वधस्तथा ॥ ६२ ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतम् । रामस्याऽऽश्रमजं पुण्यं वदाम्यहमशेषतः ॥ ६३ नर्मदायास्तथाऽऽख्यानं पुण्यं पूजाऽनयोस्तथा । दानं वेदपुराणानामाश्रमाणां निरूपणम् ॥ ६४ हिरण्यदानं पुण्यं च ब्रह्माण्डदानमेव च । पद्मपुराणदानं च खण्डानां व्यक्तयस्तथा ॥ ६५ प्रथमं सृष्टिखण्डं +च द्वितीयं भूमिखण्डकम् । पातालं च तृतीयं स्याच्चतुर्थ पुष्करं तथा ॥ ६६ उत्तरं पञ्चमं प्रोक्तं खण्डान्यनुक्रमेण वै । एतत्पद्मपुराणं तु व्यासेन च महात्मना ॥ ६७ कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा । शूद्राणां पुण्यजननं तीवदारिद्यनाशनम् ॥ ६८ मोक्षदं मुहृदं(दां) चाऽऽशु कल्याणप्रदमव्ययम् । श्रुत्वा दानं तथा कुर्याविधिना तत्र नारद ६९ इति श्रीमहापुराणे पाद्म उत्तरखण्डे महेश्वरनारदसंवादे बीजसमुच्चयो नाम प्रथमोऽध्यायः ॥१॥
आदितः श्लोकानां समष्ट्यङ्काः-३१७४२
अथ द्वितीयोऽध्यायः ।
महश उवाचएकलक्षं पञ्चविंशत्सहस्राः पर्वतास्तथा । तेषां मध्ये महत्पुण्यं बदरिकाश्रममुत्तमम् ।।
* इदमध "फ" "" पुस्तकयोरेव दृश्यते किं त्वसंगतम् । + अत्र चकारेणानुक्तं ब्रह्मखण्डं प्राह्यम् ।
१ क. स. च.ज, झ. द्रव्यलोभेन । फ. कामलोभेन । २ . 'न महिमा रावणस्तथा । ब्र।३च. न. पण्यं पिततर्पणमक्षयम् । त। झ. पुण्यमश्वमेधस्मं ततः। तु। ४ क. ख. च. ज. स. "म् । स्वर्गखण्डं तृतीयं स्यात्तये पातालसंज्ञकम् । । ५ च. चारच क । ६ इ. 'म् । पदरीना।